Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः ।प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥ १ ॥
भीष्म उवाच ।व्यवहारेण शुद्धेन प्रजापालनतत्परः ।प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ॥ २ ॥
युधिष्ठिर उवाच ।कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः ।एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ॥ ३ ॥
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति ।नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ॥ ४ ॥
भीष्म उवाच ।एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान् ।दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः ॥ ५ ॥
किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम् ।वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि ॥ ६ ॥
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् ।त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ॥ ७ ॥
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् ।पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ॥ ८ ॥
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् ।कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ॥ ९ ॥
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् ।अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥ १० ॥
ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत् ।अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥ ११ ॥
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् ।कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् ॥ १२ ॥
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव ।परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ॥ १३ ॥
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः ।हार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते ॥ १४ ॥
अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः ।धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ ॥ १५ ॥
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः ।आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ॥ १६ ॥
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् ।नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ॥ १७ ॥
ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् ।असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ॥ १८ ॥
अपराधानुरूपं च दण्डं पापेषु पातयेत् ।उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः ॥ १९ ॥
विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः ।सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ॥ २० ॥
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् ।आजीवकस्य स्तेनस्य वर्णसंकरकस्य च ॥ २१ ॥
सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते ।युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः ॥ २२ ॥
कामकारेण दण्डं तु यः कुर्यादविचक्षणः ।स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् ॥ २३ ॥
न परस्य श्रवादेव परेषां दण्डमर्पयेत् ।आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा ॥ २४ ॥
न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि ।दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ॥ २५ ॥
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः ।यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥ २६ ॥
कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः ।यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ॥ २७ ॥
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता ।शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ॥ २८ ॥
धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत् ।मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता ॥ २९ ॥
कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितः ।एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ॥ ३० ॥
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः ।वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ॥ ३१ ॥
विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित् ।पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ॥ ३२ ॥
एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ ।अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ॥ ३३ ॥
« »