Click on words to see what they mean.

युधिष्ठिर उवाच ।क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह ।कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥ १ ॥
भीष्म उवाच ।प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते ।आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च ॥ २ ॥
ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः ।परस्परस्य सुहृदः संमताः समदर्शिनः ॥ ३ ॥
येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम् ।अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ ४ ॥
ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः ।अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥ ५ ॥
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति ।एते महर्त्विजस्तात सर्वे मान्या यथातथम् ॥ ६ ॥
युधिष्ठिर उवाच ।यदिदं वेदवचनं दक्षिणासु विधीयते ।इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते ॥ ७ ॥
नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः ।आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते ॥ ८ ॥
श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः ।मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ॥ ९ ॥
भीष्म उवाच ।न वेदानां परिभवान्न शाठ्येन न मायया ।कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥ १० ॥
यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम् ।न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन ॥ ११ ॥
शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत् ।अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि ॥ १२ ॥
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः ।तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते ।तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ॥ १३ ॥
इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः ।पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् ।अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥ १४ ॥
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः ।तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ॥ १५ ॥
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः ।तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥ १६ ॥
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ।एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥ १७ ॥
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥ १८ ॥
निबोध दशहोतॄणां विधानं पार्थ यादृशम् ।चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ॥ १९ ॥
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् ।एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥ २० ॥
« »