Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते ।धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् ।विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ॥ २ ॥
धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् ।अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥ ३ ॥
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च ।अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥ ४ ॥
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च ।ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥ ५ ॥
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत ।अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥ ६ ॥
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति ।न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥ ७ ॥
मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः ।अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् ॥ ८ ॥
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः ।प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ॥ ९ ॥
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् ।शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ॥ १० ॥
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि ।अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ॥ ११ ॥
गोपायितारं दातारं धर्मनित्यमतन्द्रितम् ।अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥ १२ ॥
मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् ।धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ॥ १३ ॥
अपशास्त्रपरो राजा संचयान्नाधिगच्छति ।अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥ १४ ॥
अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः ।करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः ॥ १५ ॥
ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः ।एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥ १६ ॥
यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः ।एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥ १७ ॥
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् ।जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥ १८ ॥
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता ।नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ १९ ॥
मालाकारोपमो राजन्भव माङ्गारिकोपमः ।तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ॥ २० ॥
परचक्राभियानेन यदि ते स्याद्धनक्षयः ।अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥ २१ ॥
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः ।अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥ २२ ॥
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः ।सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥ २३ ॥
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् ।स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ॥ २४ ॥
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव ।युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ॥ २५ ॥
एष एव परो धर्मो यद्राजा रक्षते प्रजाः ।भूतानां हि यथा धर्मे रक्षणं च परा दया ॥ २६ ॥
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः ।यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥ २७ ॥
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः ।राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥ २८ ॥
यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् ।दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥ २९ ॥
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः ।क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥ ३० ॥
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् ।इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ॥ ३१ ॥
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव ।असंभवश्च धर्माणामीदृशानामराजसु ।तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ॥ ३२ ॥
स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् ।इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥ ३३ ॥
« »