Click on words to see what they mean.

युधिष्ठिर उवाच ।केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः ।सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् ॥ १ ॥
भीष्म उवाच ।इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता ।यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ॥ २ ॥
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः ।अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥ ३ ॥
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ ४ ॥
संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः ।नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया ॥ ५ ॥
अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः ।आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ ६ ॥
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् ।विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥ ७ ॥
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ।स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ॥ ८ ॥
अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया ।अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् ॥ ९ ॥
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् ।सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् ॥ १० ॥
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत् ।क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥ ११ ॥
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि ।अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ॥ १२ ॥
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते ।अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥ १३ ॥
वैशंपायन उवाच ।इदं वचः शांतनवस्य शुश्रुवान्युधिष्ठिरः पाण्डवमुख्यसंवृतः ।तदा ववन्दे च पितामहं नृपो यथोक्तमेतच्च चकार बुद्धिमान् ॥ १४ ॥
« »