Click on words to see what they mean.

भीष्म उवाच ।चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव ।लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः ॥ १ ॥
सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम ।निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः ॥ २ ॥
अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम् ।प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ॥ ३ ॥
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम् ।अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ॥ ४ ॥
प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम् ।सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ॥ ५ ॥
धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर ।यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा ।राजधर्मेष्वनुपमा लोक्या सुचरितैरिह ॥ ६ ॥
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् ।सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा ।जग्मुः सुबहवः शूरा राजानो दण्डनीतये ॥ ७ ॥
एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा ।राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः ॥ ८ ॥
साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च ।सृष्टाः पुरा आदिदेवेन देवा क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ॥ ९ ॥
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम् ।निर्मर्यादे वर्तमाने दानवैकायने कृते ।बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ॥ १० ॥
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया ।अनादिमध्यनिधनं देवं नारायणं प्रति ॥ ११ ॥
स राजा राजशार्दूल मान्धाता परमेष्ठिनः ।जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः ॥ १२ ॥
दर्शयामास तं विष्णू रूपमास्थाय वासवम् ।स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् ॥ १३ ॥
तस्य पार्थिवसंघस्य तस्य चैव महात्मनः ।संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते ॥ १४ ॥
इन्द्र उवाच ।किमिष्यते धर्मभृतां वरिष्ठ यद्द्रष्टुकामोऽसि तमप्रमेयम् ।अनन्तमायामितसत्त्ववीर्यं नारायणं ह्यादिदेवं पुराणम् ॥ १५ ॥
नासौ देवो विश्वरूपो मयापि शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् ।येऽन्ये कामास्तव राजन्हृदिस्था दास्यामि तांस्त्वं हि मर्त्येषु राजा ॥ १६ ॥
सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढं प्रीतिरतः सुराणाम् ।बुद्ध्या भक्त्या चोत्तमश्रद्धया च ततस्तेऽहं दद्मि वरं यथेष्टम् ॥ १७ ॥
मान्धातोवाच ।असंशयं भगवन्नादिदेवं द्रक्ष्याम्यहं शिरसाहं प्रसाद्य ।त्यक्त्वा भोगान्धर्मकामो ह्यरण्यमिच्छे गन्तुं सत्पथं लोकजुष्टम् ॥ १८ ॥
क्षात्राद्धर्माद्विपुलादप्रमेयाल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च ।धर्मो योऽसावादिदेवात्प्रवृत्तो लोकज्येष्ठस्तं न जानामि कर्तुम् ॥ १९ ॥
इन्द्र उवाच ।असैनिकोऽधर्मपरश्चरेथाः परां गतिं लप्स्यसे चाप्रमत्तः ।क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः ॥ २० ॥
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सुप्रस्थानाः क्षत्रधर्माविशिष्टाः ।अस्मिन्धर्मे सर्वधर्माः प्रविष्टास्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति ॥ २१ ॥
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः ।त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना ॥ २२ ॥
यदि ह्यसौ भगवान्नाहनिष्यद्रिपून्सर्वान्वसुमानप्रमेयः ।न ब्राह्मणा न च लोकादिकर्ता न सद्धर्मा नादिधर्मा भवेयुः ॥ २३ ॥
इमामुर्वीं न जयेद्विक्रमेण देवश्रेष्ठोऽसौ पुरा चेदमेयः ।चातुर्वर्ण्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्रह्मणो वै विनाशात् ॥ २४ ॥
दृष्टा धर्माः शतधा शाश्वतेन क्षात्रेण धर्मेण पुनः प्रवृत्ताः ।युगे युगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षत्रधर्मं वदन्ति ॥ २५ ॥
आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं मोक्षणं पालनं च ।विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम् ॥ २६ ॥
निर्मर्यादाः काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम् ।शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधु धर्मं चरन्ति ॥ २७ ॥
पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः ।लोके भूतानि सर्वाणि विचरन्ति न संशयः ॥ २८ ॥
सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् ।शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ॥ २९ ॥
« »