Click on words to see what they mean.

वैशंपायन उवाच ।ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् ।प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ॥ १ ॥
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् ।चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ॥ २ ॥
केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते ।केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ॥ ३ ॥
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा ।ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ॥ ४ ॥
केषु विश्वसितव्यं स्याद्राज्ञां कस्यांचिदापदि ।कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह ॥ ५ ॥
भीष्म उवाच ।नमो धर्माय महते नमः कृष्णाय वेधसे ।ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् ॥ ६ ॥
अक्रोधः सत्यवचनं संविभागः क्षमा तथा ।प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥ ७ ॥
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः ।ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ॥ ८ ॥
दममेव महाराज धर्ममाहुः पुरातनम् ।स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ॥ ९ ॥
तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि ।अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ॥ १० ॥
कुर्वीतापत्यसंतानमथो दद्याद्यजेत च ।संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते ॥ ११ ॥
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः ।कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १२ ॥
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत ।दद्याद्राजा न याचेत यजेत न तु याजयेत् ॥ १३ ॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ॥ १४ ॥
ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः ।य एवाहवजेतारस्त एषां लोकजित्तमाः ॥ १५ ॥
अविक्षतेन देहेन समराद्यो निवर्तते ।क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥ १६ ॥
वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः ।नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात् ॥ १७ ॥
दानमध्ययनं यज्ञो योगः क्षेमो विधीयते ।तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ॥ १८ ॥
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः ।धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् ॥ १९ ॥
परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् ।कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ॥ २० ॥
वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत ।दानमध्ययनं यज्ञः शौचेन धनसंचयः ॥ २१ ॥
पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह ।विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् ।रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ॥ २२ ॥
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् ।ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ २३ ॥
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ॥ २४ ॥
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे ।सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः ॥ २५ ॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ २६ ॥
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत ।प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥ २७ ॥
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते ।तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ॥ २८ ॥
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः ।संचयांश्च न कुर्वीत जातु शूद्रः कथंचन ॥ २९ ॥
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः ।राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ॥ ३० ॥
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ॥ ३१ ॥
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च ।यातयामानि देयानि शूद्राय परिचारिणे ॥ ३२ ॥
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः ।शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् ॥ ३३ ॥
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् ।कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः ।देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ ॥ ३४ ॥
शूद्रेण च न हातव्यो भर्ता कस्यांचिदापदि ।अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ।न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ ॥ ३५ ॥
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत ।स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते ॥ ३६ ॥
ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् ।पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥ ३७ ॥
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ ।ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ॥ ३८ ॥
अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते ।दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ॥ ३९ ॥
दैवतं परमं विप्राः स्वेन स्वेन परस्परम् ।अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः ॥ ४० ॥
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः ।देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् ।तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ॥ ४१ ॥
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः ।अनृग्यजुरसामा तु प्राजापत्य उपद्रवः ॥ ४२ ॥
यज्ञो मनीषया तात सर्ववर्णेषु भारत ।नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः ।तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ॥ ४३ ॥
स्वं दैवतं ब्राह्मणाः स्वेन नित्यं परान्वर्णानयजन्नेवमासीत् ।आरोचिता नः सुमहान्स धर्मः सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः ॥ ४४ ॥
तस्माद्वर्णा ऋजवो जातिधर्माः संसृज्यन्ते तस्य विपाक एषः ।एकं साम यजुरेकमृगेका विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः ॥ ४५ ॥
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः ।वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ॥ ४६ ॥
उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः ।वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ॥ ४७ ॥
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् ।बहूनि यज्ञरूपाणि नानाकर्मफलानि च ॥ ४८ ॥
तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः ।द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ॥ ४९ ॥
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः ।यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ॥ ५० ॥
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् ।सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः ।न हि यज्ञसमं किंचित्त्रिषु लोकेषु विद्यते ॥ ५१ ॥
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता ।श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता ॥ ५२ ॥
« »