Click on words to see what they mean.

भीष्म उवाच ।एतत्ते राजधर्माणां नवनीतं युधिष्ठिर ।बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ॥ १ ॥
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः ।सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ॥ २ ॥
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः ।राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः ॥ ३ ॥
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर ।राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु ॥ ४ ॥
चारश्च प्रणिधिश्चैव काले दानममत्सरः ।युक्त्यादानं न चादानमयोगेन युधिष्ठिर ॥ ५ ॥
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् ।अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् ॥ ६ ॥
साधूनामपरित्यागः कुलीनानां च धारणम् ।निचयश्च निचेयानां सेवा बुद्धिमतामपि ॥ ७ ॥
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् ।कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ॥ ८ ॥
पुरगुप्तिरविश्वासः पौरसंघातभेदनम् ।केतनानां च जीर्णानामवेक्षा चैव सीदताम् ॥ ९ ॥
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः ।अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ॥ १० ॥
उपजापश्च भृत्यानामात्मनः परदर्शनात् ।अविश्वासः स्वयं चैव परस्याश्वासनं तथा ॥ ११ ॥
नीतिधर्मानुसरणं नित्यमुत्थानमेव च ।रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ॥ १२ ॥
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ॥ १३ ॥
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः ।उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥ १४ ॥
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति ।उत्थानधीरं वाग्धीरा रमयन्त उपासते ॥ १५ ॥
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः ।धर्षणीयो रिपूणां स्याद्भुजंग इव निर्विषः ॥ १६ ॥
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥ १७ ॥
एकाश्वेनापि संभूतः शत्रुर्दुर्गसमाश्रितः ।तं तं तापयते देशमपि राज्ञः समृद्धिनः ॥ १८ ॥
राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसंग्रहः ।हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् ॥ १९ ॥
यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते ।दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ॥ २० ॥
राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः ।न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् ॥ २१ ॥
राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते ।तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ॥ २२ ॥
यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः ।सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः ॥ २३ ॥
एष ते राजधर्माणां लेशः समनुवर्णितः ।भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर ॥ २४ ॥
वैशंपायन उवाच ।ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह ।वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा ॥ २५ ॥
साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः ।अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् ॥ २६ ॥
ततो दीनमना भीष्ममुवाच कुरुसत्तमः ।नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ॥ २७ ॥
श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वा पितामह ।उपैति सविताप्यस्तं रसमापीय पार्थिवम् ॥ २८ ॥
ततो द्विजातीनभिवाद्य केशवः कृपश्च ते चैव युधिष्ठिरादयः ।प्रदक्षिणीकृत्य महानदीसुतं ततो रथानारुरुहुर्मुदा युताः ॥ २९ ॥
दृषद्वतीं चाप्यवगाह्य सुव्रताः कृतोदकार्याः कृतजप्यमङ्गलाः ।उपास्य संध्यां विधिवत्परंतपास्ततः पुरं ते विविशुर्गजाह्वयम् ॥ ३० ॥
« »