Click on words to see what they mean.

वैशंपायन उवाच ।ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् ।श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः ॥ १ ॥
लोकनाथ महाबाहो शिव नारायणाच्युत ।तव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः ॥ २ ॥
किं चाहमभिधास्यामि वाक्पते तव संनिधौ ।यदा वाचोगतं सर्वं तव वाचि समाहितम् ॥ ३ ॥
यद्धि किंचित्कृतं लोके कर्तव्यं क्रियते च यत् ।त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते ॥ ४ ॥
कथयेद्देवलोकं यो देवराजसमीपतः ।धर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः ॥ ५ ॥
शराभिघाताद्व्यथितं मनो मे मधुसूदन ।गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ॥ ६ ॥
न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम् ।पीड्यमानस्य गोविन्द विषानलसमैः शरैः ॥ ७ ॥
बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति च ।मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च ॥ ८ ॥
दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे ।साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन ॥ ९ ॥
तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत ।त्वत्संनिधौ च सीदेत वाचस्पतिरपि ब्रुवन् ॥ १० ॥
न दिशः संप्रजानामि नाकाशं न च मेदिनीम् ।केवलं तव वीर्येण तिष्ठामि मधुसूदन ॥ ११ ॥
स्वयमेव प्रभो तस्माद्धर्मराजस्य यद्धितम् ।तद्ब्रवीह्याशु सर्वेषामागमानां त्वमागमः ॥ १२ ॥
कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि ।प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ॥ १३ ॥
वासुदेव उवाच ।उपपन्नमिदं वाक्यं कौरवाणां धुरंधरे ।महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि ॥ १४ ॥
यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति ।गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो ॥ १५ ॥
न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा ।प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ॥ १६ ॥
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ ।न च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति ॥ १७ ॥
सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति ।रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् ॥ १८ ॥
यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वा ।चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ॥ १९ ॥
इमं च राजशार्दूल भूतग्रामं चतुर्विधम् ।चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ॥ २० ॥
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा ।भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ॥ २१ ॥
वैशंपायन उवाच ।ततस्ते व्याससहिताः सर्व एव महर्षयः ।ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् ॥ २२ ॥
ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् ।पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ॥ २३ ॥
वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः ।न चाहितमनिष्टं वा किंचित्तत्र व्यदृश्यत ॥ २४ ॥
ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः ।शान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः ॥ २५ ॥
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः ।दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ॥ २६ ॥
ततो महर्षयः सर्वे समुत्थाय जनार्दनम् ।भीष्ममामन्त्रयां चक्रू राजानं च युधिष्ठिरम् ॥ २७ ॥
ततः प्रणाममकरोत्केशवः पाण्डवस्तथा ।सात्यकिः संजयश्चैव स च शारद्वतः कृपः ॥ २८ ॥
ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः ।श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ॥ २९ ॥
तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः ।प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ॥ ३० ॥
ततो रथैः काञ्चनदन्तकूबरैर्महीधराभैः समदैश्च दन्तिभिः ।हयैः सुपर्णैरिव चाशुगामिभिः पदातिभिश्चात्तशरासनादिभिः ॥ ३१ ॥
ययौ रथानां पुरतो हि सा चमूस्तथैव पश्चादतिमात्रसारिणी ।पुरश्च पश्चाच्च यथा महानदी पुरर्क्षवन्तं गिरिमेत्य नर्मदा ॥ ३२ ॥
ततः पुरस्ताद्भगवान्निशाकरः समुत्थितस्तामभिहर्षयंश्चमूम् ।दिवाकरापीतरसास्तथौषधीः पुनः स्वकेनैव गुणेन योजयन् ॥ ३३ ॥
ततः पुरं सुरपुरसंनिभद्युति प्रविश्य ते यदुवृषपाण्डवास्तदा ।यथोचितान्भवनवरान्समाविशञ्श्रमान्विता मृगपतयो गुहा इव ॥ ३४ ॥
« »