Click on words to see what they mean.

नारद उवाच ।आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः ।आह्वयद्द्वैरथेनाजौ जरासंधो महीपतिः ॥ १ ॥
तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः ।युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ॥ २ ॥
क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ ।बाहुभिः समसज्जेतामुभावपि बलान्वितौ ॥ ३ ॥
बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः ।बिभेद संधिं देहस्य जरया श्लेषितस्य ह ॥ ४ ॥
स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः ।प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत ॥ ५ ॥
प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ ।अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् ॥ ६ ॥
पालयामास चम्पां तु कर्णः परबलार्दनः ।दुर्योधनस्यानुमते तवापि विदितं तथा ॥ ७ ॥
एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ ।त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ॥ ८ ॥
स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते ।सहजं कवचं चैव मोहितो देवमायया ॥ ९ ॥
विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा ।निहतो विजयेनाजौ वासुदेवस्य पश्यतः ॥ १० ॥
ब्राह्मणस्याभिशापेन रामस्य च महात्मनः ।कुन्त्याश्च वरदानेन मायया च शतक्रतोः ॥ ११ ॥
भीष्मावमानात्संख्यायां रथानामर्धकीर्तनात् ।शल्यात्तेजोवधाच्चापि वासुदेवनयेन च ॥ १२ ॥
रुद्रस्य देवराजस्य यमस्य वरुणस्य च ।कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ॥ १३ ॥
अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना ।हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ॥ १४ ॥
एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः ।न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः ॥ १५ ॥
« »