Click on words to see what they mean.

युधिष्ठिर उवाच ।किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम ।कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ॥ १ ॥
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम ।अपक्रान्तो यतो देव तेन मे विस्मितं मनः ॥ २ ॥
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः ।इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते ॥ ३ ॥
इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते ।सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः ॥ ४ ॥
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः ।स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव ॥ ५ ॥
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत ।तथासि भगवन्देव निश्चलो दृढनिश्चयः ॥ ६ ॥
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि ।छिन्धि मे संशयं देव प्रपन्नायाभियाचते ॥ ७ ॥
त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि ।अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम ॥ ८ ॥
त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च ।ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर ॥ ९ ॥
वैशंपायन उवाच ।ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च ।स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ॥ १० ॥
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः ।मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ॥ ११ ॥
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।न सहेद्देवराजोऽपि तमस्मि मनसा गतः ॥ १२ ॥
येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् ।ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ॥ १३ ॥
त्रयोविंशतिरात्रं यो योधयामास भार्गवम् ।न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ॥ १४ ॥
यं गङ्गा गर्भविधिना धारयामास पार्थिवम् ।वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप ॥ १५ ॥
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् ।साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ॥ १६ ॥
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव ।आधारं सर्वविद्यानां तमस्मि मनसा गतः ॥ १७ ॥
एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया ।शरणं मामुपागच्छत्ततो मे तद्गतं मनः ॥ १८ ॥
स हि भूतं च भव्यं च भवच्च पुरुषर्षभ ।वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः ॥ १९ ॥
तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते ।भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ॥ २० ॥
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् ।अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम् ॥ २१ ॥
चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च ।चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते ॥ २२ ॥
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे ।ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् ॥ २३ ॥
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् ।साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ॥ २४ ॥
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव ।तथा तन्नात्र संदेहो विद्यते मम मानद ॥ २५ ॥
महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः ।श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् ॥ २६ ॥
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन ।तथा तदनभिध्येयं वाक्यं यादवनन्दन ॥ २७ ॥
यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव ।त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् ॥ २८ ॥
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति ।त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ॥ २९ ॥
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च ।दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ॥ ३० ॥
श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः ।पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ॥ ३१ ॥
सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः ।दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ॥ ३२ ॥
स सात्यकेराशु वचो निशम्य रथोत्तमं काञ्चनभूषिताङ्गम् ।मसारगल्वर्कमयैर्विभङ्गैर्विभूषितं हेमपिनद्धचक्रम् ॥ ३३ ॥
दिवाकरांशुप्रभमाशुगामिनं विचित्रनानामणिरत्नभूषितम् ।नवोदितं सूर्यमिव प्रतापिनं विचित्रतार्क्ष्यध्वजिनं पताकिनम् ॥ ३४ ॥
सुग्रीवसैन्यप्रमुखैर्वराश्वैर्मनोजवैः काञ्चनभूषिताङ्गैः ।सुयुक्तमावेदयदच्युताय कृताञ्जलिर्दारुको राजसिंह ॥ ३५ ॥
« »