Click on words to see what they mean.

युधिष्ठिर उवाच ।कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः ।किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह ॥ १ ॥
व्यास उवाच ।अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् ।प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् ॥ २ ॥
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत ।तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥ ३ ॥
परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः ।दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥ ४ ॥
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा ।अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥ ५ ॥
ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी ।शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ॥ ६ ॥
वृथापशुसमालम्भी वनदाहस्य कारकः ।अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ॥ ७ ॥
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी ।एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥ ८ ॥
अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे ।लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥ ९ ॥
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया ।अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् ॥ १० ॥
शरणागतसंत्यागो भृत्यस्याभरणं तथा ।रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥ ११ ॥
आधानादीनि कर्माणि शक्तिमान्न करोति यः ।अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत ॥ १२ ॥
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् ।सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥ १३ ॥
पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः ।अप्रजायन्नधर्मेण भवत्याधर्मिको जनः ॥ १४ ॥
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च ।यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः ॥ १५ ॥
एतान्येव तु कर्माणि क्रियमाणानि मानवान् ।येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु ॥ १६ ॥
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे ।जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् ॥ १७ ॥
अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते ।वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते ॥ १८ ॥
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् ।न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ॥ १९ ॥
प्राणात्यये तथाज्ञानादाचरन्मदिरामपि ।अचोदितो धर्मपरः पुनः संस्कारमर्हति ॥ २० ॥
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् ।प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति ॥ २१ ॥
गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् ।उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥ २२ ॥
स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते ।बहुशः कामकारेण न चेद्यः संप्रवर्तते ॥ २३ ॥
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति ।स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥ २४ ॥
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा ।गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥ २५ ॥
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन ।आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥ २६ ॥
पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा ।भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् ॥ २७ ॥
वृथापशुसमालम्भं नैव कुर्यान्न कारयेत् ।अनुग्रहः पशूणां हि संस्कारो विधिचोदितः ॥ २८ ॥
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् ।सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् ॥ २९ ॥
स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका ।अपि सा पूयते तेन न तु भर्ता प्रदुष्यते ॥ ३० ॥
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः ।असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ।वनदाहो गवामर्थे क्रियमाणो न दूषकः ॥ ३१ ॥
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति ।प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ॥ ३२ ॥
« »