Click on words to see what they mean.

ब्राह्मण उवाच ।समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ ।मित्रतामभिपन्नस्त्वां किंचिद्वक्ष्यामि तच्छृणु ॥ १ ॥
गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् ।धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ॥ २ ॥
अहमात्मानमात्मस्थमेक एवात्मनि स्थितः ।कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः ॥ ३ ॥
यावदेवानतीतं मे वयः पुत्रफलाश्रितम् ।तावदिच्छामि पाथेयमादातुं पारलौकिकम् ॥ ४ ॥
अस्मिन्हि लोकसंताने परं पारमभीप्सतः ।उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ॥ ५ ॥
समुह्यमानानि निशम्य लोके निर्यात्यमानानि च सात्त्विकानि ।दृष्ट्वा च धर्मध्वजकेतुमालां प्रकीर्यमाणामुपरि प्रजानाम् ॥ ६ ॥
न मे मनो रज्यति भोगकाले दृष्ट्वा यतीन्प्रार्थयतः परत्र ।तेनातिथे बुद्धिबलाश्रयेण धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम् ॥ ७ ॥
भीष्म उवाच ।सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः ।प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा ॥ ८ ॥
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः ।न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे ॥ ९ ॥
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः ।वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः ॥ १० ॥
राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम् ।गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम् ॥ ११ ॥
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः ।अहिंसया परे स्वर्गं सत्येन च तथा परे ॥ १२ ॥
आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः ।केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः ॥ १३ ॥
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः ।बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ॥ १४ ॥
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः ।ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ॥ १५ ॥
एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः ।ममापि मतिराविग्ना मेघलेखेव वायुना ॥ १६ ॥
« »