Click on words to see what they mean.

भीष्म उवाच ।आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे ।गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥ १ ॥
सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः ।धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः ॥ २ ॥
अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः ।न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः ॥ ३ ॥
ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते ।कुले महति विख्याते विशिष्टां वृत्तिमास्थितः ॥ ४ ॥
स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः ।कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत् ॥ ५ ॥
ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च ।शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा ॥ ६ ॥
किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम् ।इत्येवं खिद्यते नित्यं न च याति विनिश्चयम् ॥ ७ ॥
तस्यैवं खिद्यमानस्य धर्मं परममास्थितः ।कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः ॥ ८ ॥
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना ।विश्रान्तं चैनमासीनमिदं वचनमब्रवीत् ॥ ९ ॥
« »