Click on words to see what they mean.

वैशंपायन उवाच ।युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा ।समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ॥ १ ॥
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर ।स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ ॥ २ ॥
काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः ।कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ॥ ३ ॥
न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि ।कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ॥ ४ ॥
न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन ।कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ॥ ५ ॥
हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ ।यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ॥ ६ ॥
कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः ।सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ॥ ७ ॥
तेषामपि महाबाहो कर्माणि परिचिन्तय ।विनाशहेतुकारित्वे यैस्ते कालवशं गताः ॥ ८ ॥
आत्मनश्च विजानीहि नियमव्रतशीलताम् ।यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः ॥ ९ ॥
त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे ।कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् ॥ १० ॥
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः ।यदृच्छया विनाशं च शोकहर्षावनर्थकौ ॥ ११ ॥
व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव ।तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ॥ १२ ॥
इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा ।असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ॥ १३ ॥
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः ।युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ॥ १४ ॥
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् ।जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे ॥ १५ ॥
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः ।संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः ॥ १६ ॥
शालावृका इति ख्यातास्त्रिषु लोकेषु भारत ।अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः ॥ १७ ॥
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः ।हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः ॥ १८ ॥
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् ।कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् ॥ १९ ॥
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप ।धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता ॥ २० ॥
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव ।देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ॥ २१ ॥
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ ।भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परंतप ॥ २२ ॥
यो हि पापसमारम्भे कार्ये तद्भावभावितः ।कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ॥ २३ ॥
तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम् ।प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ॥ २४ ॥
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः ।अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ॥ २५ ॥
अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् ।तमाहर महाराज विपाप्मैवं भविष्यसि ॥ २६ ॥
मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः ।एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ॥ २७ ॥
पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् ।मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः ॥ २८ ॥
स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम् ।ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् ॥ २९ ॥
सोऽयं त्वमिह संक्रान्तो विक्रमेण वसुंधराम् ।निर्जिताश्च महीपाला विक्रमेण त्वयानघ ॥ ३० ॥
तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः ।भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय ॥ ३१ ॥
बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन् ।रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुंधराम् ॥ ३२ ॥
कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय ।कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति ॥ ३३ ॥
एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत ।यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा ॥ ३४ ॥
अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ ।स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ॥ ३५ ॥
अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम् ।चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः ॥ ३६ ॥
« »