Click on words to see what they mean.

युधिष्ठिर उवाच ।गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥ १ ॥
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् ।विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥ २ ॥
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ।स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥ ३ ॥
देवतानां च को देवः पितॄणां च तथा पिता ।तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥ ४ ॥
भीष्म उवाच ।गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ ।न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि ॥ ५ ॥
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा ।गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥ ६ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।नारदस्य च संवादमृषेर्नारायणस्य च ॥ ७ ॥
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः ।धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत ॥ ८ ॥
कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे ।नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ९ ॥
तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ ।बदर्याश्रममासाद्य शकटे कनकामये ॥ १० ॥
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् ।तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥ ११ ॥
तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि ।यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥ १२ ॥
नूनं तयोरनुमते हृदि हृच्छयचोदितः ।महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ॥ १३ ॥
नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् ।तं देशमगमद्राजन्बदर्याश्रममाशुगः ॥ १४ ॥
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् ।इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ॥ १५ ॥
सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः ।एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥ १६ ॥
धर्मस्य कुलसंतानो महानेभिर्विवर्धितः ।अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ।नरनारायणाभ्यां च कृष्णेन हरिणा तथा ॥ १७ ॥
तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे ।स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ ॥ १८ ॥
एतौ हि परमं धाम कानयोराह्निकक्रिया ।पितरौ सर्वभूतानां दैवतं च यशस्विनौ ।कां देवतां नु यजतः पितॄन्वा कान्महामती ॥ १९ ॥
इति संचिन्त्य मनसा भक्त्या नारायणस्य ह ।सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥ २० ॥
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ।पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥ २१ ॥
तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् ।उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥ २२ ॥
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना ।नमस्कृत्वा महादेवमिदं वचनमब्रवीत् ॥ २३ ॥
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् ।प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ॥ २४ ॥
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः ।यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ॥ २५ ॥
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः ।कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥ २६ ॥
श्रीभगवानुवाच ।अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् ।तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥ २७ ॥
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥ २८ ॥
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः ।तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ॥ २९ ॥
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया ।तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः ।आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ॥ ३० ॥
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः ।आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥ ३१ ॥
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी ।दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥ ३२ ॥
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः ।मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ॥ ३३ ॥
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च ।कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥ ३४ ॥
एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ।तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् ॥ ३५ ॥
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः ।आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥ ३६ ॥
स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः ।ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥ ३७ ॥
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च ।कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥ ३८ ॥
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः ।स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ॥ ३९ ॥
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः ।एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥ ४० ॥
तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः ।भक्त्या संपूजयन्त्याद्यं गतिं चैषां ददाति सः ॥ ४१ ॥
ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः ।एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥ ४२ ॥
इति गुह्यसमुद्देशस्तव नारद कीर्तितः ।भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥ ४३ ॥
« »