Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं निर्वेदमापन्नः शुको वैयासकिः पुरा ।एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे ॥ १ ॥
भीष्म उवाच ।प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् ।अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥ २ ॥
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ ।क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥ ३ ॥
सत्यमार्जवमक्रोधमनसूयां दमं तपः ।अहिंसां चानृशंस्यं च विधिवत्परिपालय ॥ ४ ॥
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् ।देवतातिथिशेषेण यात्रां प्राणस्य संश्रय ॥ ५ ॥
फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते ।अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥ ६ ॥
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु ।अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे ॥ ७ ॥
गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि ।जीविते शिष्यमाणे च किमुत्थाय न धावसि ॥ ८ ॥
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ।पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥ ९ ॥
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः ।अपथा गच्छतां तेषामनुयातापि पीड्यते ॥ १० ॥
ये तु तुष्टाः सुनियताः सत्यागमपरायणाः ।धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥ ११ ॥
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् ।नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ॥ १२ ॥
अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः ।सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ॥ १३ ॥
धर्मनिःश्रेणिमास्थाय किंचित्किंचित्समारुह ।कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥ १४ ॥
नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम् ।वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम् ॥ १५ ॥
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् ।नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ १६ ॥
मृत्युनाभ्याहते लोके जरया परिपीडिते ।अमोघासु पतन्तीषु धर्मयानेन संतर ॥ १७ ॥
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा ।निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः ॥ १८ ॥
संचिन्वानकमेवैनं कामानामवितृप्तकम् ।वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १९ ॥
क्रमशः संचितशिखो धर्मबुद्धिमयो महान् ।अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ॥ २० ॥
संपतन्देहजालानि कदाचिदिह मानुषे ।ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ॥ २१ ॥
ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते ।इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् ॥ २२ ॥
ब्राह्मण्यं बहुभिरवाप्यते तपोभिस्तल्लब्ध्वा न परिपणेन हेडितव्यम् ।स्वाध्याये तपसि दमे च नित्ययुक्तः क्षेमार्थी कुशलपरः सदा यतस्व ॥ २३ ॥
अव्यक्तप्रकृतिरयं कलाशरीरः सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा ।ऋत्वास्यः समबलशुक्लकृष्णनेत्रो मासाङ्गो द्रवति वयोहयो नराणाम् ॥ २४ ॥
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहाव्यपेक्षमाणम् ।चक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते भवतु मनः परं निशम्य ॥ २५ ॥
येऽमी तु प्रचलितधर्मकामवृत्ताः क्रोशन्तः सततमनिष्टसंप्रयोगाः ।क्लिश्यन्ते परिगतवेदनाशरीरा बह्वीभिः सुभृशमधर्मवासनाभिः ॥ २६ ॥
राजा धर्मपरः सदा शुभगोप्ता समीक्ष्य सुकृतिनां दधाति लोकान् ।बहुविधमपि चरतः प्रदिशति सुखमनुपगतं निरवद्यम् ॥ २७ ॥
श्वानो भीषणायोमुखानि वयांसि वडगृध्रकुलपक्षिणां च संघाः ।नरां कदने रुधिरपा गुरुवचननुदमुपरतं विशसन्ति ॥ २८ ॥
मर्यादा नियताः स्वयंभुवा य इहेमाः प्रभिनत्ति दशगुणा मनोनुगत्वात् ।निवसति भृशमसुखं पितृविषयविपिनमवगाह्य स पापः ॥ २९ ॥
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः सततनिकृतिवञ्चनारतिः स्यात् ।उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखमनुभवति दुष्कृतकर्मा ॥ ३० ॥
उष्णां वैतरणीं महानदीमवगाढोऽसिपत्रवनभिन्नगात्रः ।परशुवनशयो निपतितो वसति च महानिरये भृशार्तः ॥ ३१ ॥
महापदानि कत्थसे न चाप्यवेक्षसे परम् ।चिरस्य मृत्युकारिकामनागतां न बुध्यसे ॥ ३२ ॥
प्रयास्यतां किमास्यते समुत्थितं महद्भयम् ।अतिप्रमाथि दारुणं सुखस्य संविधीयताम् ॥ ३३ ॥
पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् ।तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु ॥ ३४ ॥
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् ।तवेह जीवितं यमो न चास्ति तस्य वारकः ॥ ३५ ॥
पुरा विवाति मारुतो यमस्य यः पुरःसरः ।पुरैक एव नीयसे कुरुष्व सांपरायिकम् ॥ ३६ ॥
पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः ।पुरा च विभ्रमन्ति ते दिशो महाभयागमे ॥ ३७ ॥
स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक ।समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ॥ ३८ ॥
कृताकृते शुभाशुभे प्रमादकर्मविप्लुते ।स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम् ॥ ३९ ॥
पुरा जरा कलेवरं विजर्जरीकरोति ते ।बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ॥ ४० ॥
पुरा शरीरमन्तको भिनत्ति रोगसायकैः ।प्रसह्य जीवितक्षये तपो महत्समाचर ॥ ४१ ॥
पुरा वृका भयंकरा मनुष्यदेहगोचराः ।अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ॥ ४२ ॥
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै ।पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ॥ ४३ ॥
पुरा कुसंगतानि ते सुहृन्मुखाश्च शत्रवः ।विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम् ॥ ४४ ॥
धनस्य यस्य राजतो भयं न चास्ति चौरतः ।मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम् ॥ ४५ ॥
न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते ॥ ४६ ॥
परत्र येन जीव्यते तदेव पुत्र दीयताम् ।धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम् ॥ ४७ ॥
न यावदेव पच्यते महाजनस्य यावकम् ।अपक्व एव यावके पुरा प्रणीयसे त्वर ॥ ४८ ॥
न मातृपितृबान्धवा न संस्तुतः प्रियो जनः ।अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम् ॥ ४९ ॥
यदेव कर्म केवलं स्वयं कृतं शुभाशुभम् ।तदेव तस्य यौतकं भवत्यमुत्र गच्छतः ॥ ५० ॥
हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः ।न तस्य देहसंक्षये भवन्ति कार्यसाधकाः ॥ ५१ ॥
परत्रगामिकस्य ते कृताकृतस्य कर्मणः ।न साक्षिरात्मना समो नृणामिहास्ति कश्चन ॥ ५२ ॥
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः ।प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः ॥ ५३ ॥
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः ।त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ॥ ५४ ॥
यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु ।प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥ ५५ ॥
अनेकपारिपन्थिके विरूपरौद्ररक्षिते ।स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ॥ ५६ ॥
न तत्र संविभज्यते स्वकर्मणा परस्परम् ।यथाकृतं स्वकर्मजं तदेव भुज्यते फलम् ॥ ५७ ॥
यथाप्सरोगणाः फलं सुखं महर्षिभिः सह ।तथाप्नुवन्ति कर्मतो विमानकामगामिनः ॥ ५८ ॥
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः ।तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः ॥ ५९ ॥
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः ।व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ॥ ६० ॥
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे ।अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम् ॥ ६१ ॥
गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः ।कुरुष्व धर्मसंचयं वयो हि तेऽतिवर्तते ॥ ६२ ॥
पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम् ।यथागृहीतमुत्थितं त्वरस्व धर्मपालने ॥ ६३ ॥
यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि ।तथा गतिं गमिष्यतः किमात्मना परेण वा ॥ ६४ ॥
यदेकपातिनां सतां भवत्यमुत्र गच्छताम् ।भयेषु सांपरायिकं निधत्स्व तं महानिधिम् ॥ ६५ ॥
सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् ।न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् ॥ ६६ ॥
इदं निदर्शनं मया तवेह पुत्र संमतम् ।स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् ॥ ६७ ॥
दधाति यः स्वकर्मणा धनानि यस्य कस्यचित् ।अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते ॥ ६८ ॥
श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः ।तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम् ॥ ६९ ॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ ७० ॥
किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि ।आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे ॥ ७१ ॥
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते ॥ ७२ ॥
अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः ।अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥ ७३ ॥
नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान् ।वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः ॥ ७४ ॥
एवमभ्याहते लोके कालेनोपनिपीडिते ।सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ॥ ७५ ॥
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः ।सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते ॥ ७६ ॥
न देहभेदे मरणं विजानतां न च प्रणाशः स्वनुपालिते पथि ।धर्मं हि यो वर्धयते स पण्डितो य एव धर्माच्च्यवते स मुह्यति ॥ ७७ ॥
प्रयुक्तयोः कर्मपथि स्वकर्मणोः फलं प्रयोक्ता लभते यथाविधि ।निहीनकर्मा निरयं प्रपद्यते त्रिविष्टपं गच्छति धर्मपारगः ॥ ७८ ॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ।तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा ॥ ७९ ॥
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी ।तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥ ८० ॥
यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते ।स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम् ॥ ८१ ॥
तपोवनेषु ये जातास्तत्रैव निधनं गताः ।तेषामल्पतरो धर्मः कामभोगमजानताम् ॥ ८२ ॥
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् ।न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम् ॥ ८३ ॥
मातापितृसहस्राणि पुत्रदारशतानि च ।अनागतान्यतीतानि कस्य ते कस्य वा वयम् ॥ ८४ ॥
न तेषां भवता कार्यं न कार्यं तव तैरपि ।स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति ॥ ८५ ॥
इह लोके हि धनिनः परोऽपि स्वजनायते ।स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ॥ ८६ ॥
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः ।ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥ ८७ ॥
पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा ।तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् ॥ ८८ ॥
तदेतत्संप्रदृश्यैव कर्मभूमिं प्रविश्य ताम् ।शुभान्याचरितव्यानि परलोकमभीप्सता ॥ ८९ ॥
मासर्तुसंज्ञापरिवर्तकेन सूर्याग्निना रात्रिदिवेन्धनेन ।स्वकर्मनिष्ठाफलसाक्षिकेण भूतानि कालः पचति प्रसह्य ॥ ९० ॥
धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपून्न बाधते ।श्रुतेन किं येन न धर्ममाचरेत्किमात्मना यो न जितेन्द्रियो वशी ॥ ९१ ॥
इदं द्वैपायनवचो हितमुक्तं निशम्य तु ।शुको गतः परित्यज्य पितरं मोक्षदेशिकम् ॥ ९२ ॥
« »