Click on words to see what they mean.

युधिष्ठिर उवाच ।स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् ।पर्वतेन किमर्थं च दत्तः केन ममार च ॥ १ ॥
यदा वर्षसहस्रायुस्तदा भवति मानवः ।कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ॥ २ ॥
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् ।तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ॥ ३ ॥
वासुदेव उवाच ।अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर ।नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ ॥ ४ ॥
मातुलो भागिनेयश्च देवलोकादिहागतौ ।विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू ॥ ५ ॥
हविःपवित्रभोज्येन देवभोज्येन चैव ह ।नारदो मातुलश्चैव भागिनेयश्च पर्वतः ॥ ६ ॥
तावुभौ तपसोपेताववनीतलचारिणौ ।भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ॥ ७ ॥
प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः ।यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः ।अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् ॥ ८ ॥
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ ।सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ॥ ९ ॥
आवां भवति वत्स्यावः कंचित्कालं हिताय ते ।यथावत्पृथिवीपाल आवयोः प्रगुणीभव ।तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह ॥ १० ॥
ततः कदाचित्तौ राजा महात्मानौ तथागतौ ।अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी ॥ ११ ॥
एकैव मम कन्यैषा युवां परिचरिष्यति ।दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता ।सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा ॥ १२ ॥
परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् ।कन्ये विप्रावुपचर देववत्पितृवच्च ह ॥ १३ ॥
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी ।यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ॥ १४ ॥
तस्यास्तथोपचारेण रूपेणाप्रतिमेन च ।नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत ॥ १५ ॥
ववृधे च ततस्तस्य हृदि कामो महात्मनः ।यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः ॥ १६ ॥
न च तं भागिनेयाय पर्वताय महात्मने ।शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ॥ १७ ॥
तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत् ।कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ॥ १८ ॥
कृत्वा समयमव्यग्रो भवान्वै सहितो मया ।यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः ॥ १९ ॥
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् ।भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् ॥ २० ॥
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा ।सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् ॥ २१ ॥
ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् ।अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ॥ २२ ॥
शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे ।सुकुमारी च ते भार्या भविष्यति न संशयः ॥ २३ ॥
वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो ।संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ॥ २४ ॥
स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा ।अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ॥ २५ ॥
तपसा ब्रह्मचर्येण सत्येन च दमेन च ।युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि ॥ २६ ॥
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ ।प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ॥ २७ ॥
पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः ।पूज्यमानो यथान्यायं तेजसा स्वेन भारत ॥ २८ ॥
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् ।धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् ॥ २९ ॥
सा तु कन्या यथाशापं नारदं तं ददर्श ह ।पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् ॥ ३० ॥
सुकुमारी च देवर्षिं वानरप्रतिमाननम् ।नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ॥ ३१ ॥
उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् ।देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ॥ ३२ ॥
ततः कदाचिद्भगवान्पर्वतोऽनुससार ह ।वनं विरहितं किंचित्तत्रापश्यत्स नारदम् ॥ ३३ ॥
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा ।भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो ॥ ३४ ॥
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा ।कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ॥ ३५ ॥
त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि ।इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् ।अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ॥ ३६ ॥
तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् ।निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी ॥ ३७ ॥
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् ।सुकुमारी प्रदुद्राव परपत्यभिशङ्कया ॥ ३८ ॥
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् ।अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥ ३९ ॥
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः ।तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ॥ ४० ॥
सानुनीता बहुविधं पर्वतेन महात्मना ।शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता ।पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् ॥ ४१ ॥
प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः ।एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम ॥ ४२ ॥
« »