Click on words to see what they mean.

युधिष्ठिर उवाच ।किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः ।किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ १ ॥
अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन ।उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ॥ २ ॥
त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः ।ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ ३ ॥
शेषमल्पं दिनानां ते दक्षिणायनभास्करे ।आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ॥ ४ ॥
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् ।कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे ॥ ५ ॥
तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह ।न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ॥ ६ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।वसिष्ठस्य च संवादं करालजनकस्य च ॥ ७ ॥
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् ।पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ ८ ॥
परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् ।मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ ९ ॥
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम् ।पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ १० ॥
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ॥ ११ ॥
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ॥ १२ ॥
वसिष्ठ उवाच ।श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ १३ ॥
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् ।दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते ।रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ॥ १४ ॥
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् ।मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः ।अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ॥ १५ ॥
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६ ॥
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।महानिति च योगेषु विरिञ्च इति चाप्युत ॥ १७ ॥
सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ।विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥ १८ ॥
वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ।तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ॥ १९ ॥
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ।अहंकारं महातेजाः प्रजापतिमहंकृतम् ॥ २० ॥
अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम् ।महान्तं चाप्यहंकारमविद्यासर्गमेव च ॥ २१ ॥
अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः ।विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥ २२ ॥
भूतसर्गमहंकारात्तृतीयं विद्धि पार्थिव ।अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम् ॥ २३ ॥
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा ।शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ २४ ॥
एवं युगपदुत्पन्नं दशवर्गमसंशयम् ।पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ॥ २५ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ २६ ॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।संभूतानीह युगपन्मनसा सह पार्थिव ॥ २७ ॥
एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते ।यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २८ ॥
एतद्देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु ।वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ॥ २९ ॥
सयक्षभूतगन्धर्वे सकिंनरमहोरगे ।सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ ३० ॥
सदंशकीटमशके सपूतिकृमिमूषके ।शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे ॥ ३१ ॥
हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह ।यच्च मूर्तिमयं किंचित्सर्वत्रैतन्निदर्शनम् ॥ ३२ ॥
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः ।स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ॥ ३३ ॥
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकम् ।अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ॥ ३४ ॥
एतदक्षरमित्युक्तं क्षरतीदं यथा जगत् ।जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसंज्ञकम् ॥ ३५ ॥
महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् ।कथितं ते महाराज यस्मान्नावर्तते पुनः ॥ ३६ ॥
पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञकः ।तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः ॥ ३७ ॥
यदमूर्त्यसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति ।चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः ॥ ३८ ॥
स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान् ।चेतयंश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान् ॥ ३९ ॥
सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः ।गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः ॥ ४० ॥
एवमेष महानात्मा सर्गप्रलयकोविदः ।विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ॥ ४१ ॥
तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु ।लीयतेऽप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ ४२ ॥
सहवासो निवासात्मा नान्योऽहमिति मन्यते ।योऽहं सोऽहमिति ह्युक्त्वा गुणाननु निवर्तते ॥ ४३ ॥
तमसा तामसान्भावान्विविधान्प्रतिपद्यते ।रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् ॥ ४४ ॥
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि वै ॥ ४५ ॥
तामसा निरयं यान्ति राजसा मानुषांस्तथा ।सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ ४६ ॥
निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् ।पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥ ४७ ॥
एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः ।पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ ४८ ॥
« »