Click on words to see what they mean.

युधिष्ठिर उवाच ।सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह ।विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥ १ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥ २ ॥
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥ ३ ॥
साध्या ऊचुः ।शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे ।पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥ ४ ॥
श्रुतोऽसि नः पण्डितो धीरवादी साधुशब्दः पतते ते पतत्रिन् ।किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥ ५ ॥
तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम् ।यत्कृत्वा वै पुरुषः सर्वबन्धैर्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥ ६ ॥
हंस उवाच ।इदं कार्यममृताशाः शृणोमि तपो दमः सत्यमात्माभिगुप्तिः ।ग्रन्थीन्विमुच्य हृदयस्य सर्वान्प्रियाप्रिये स्वं वशमानयीत ॥ ७ ॥
नारुंतुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥ ८ ॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ९ ॥
परश्चेदेनमतिवादबाणैर्भृशं विध्येच्छम एवेह कार्यः ।संरोष्यमाणः प्रतिमृष्यते यः स आदत्ते सुकृतं वै परस्य ॥ १० ॥
क्षेपाभिमानादभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम् ।अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥ ११ ॥
आक्रुश्यमानो न वदामि किंचित्क्षमाम्यहं ताड्यमानश्च नित्यम् ।श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥ १२ ॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥ १३ ॥
वाचो वेगं मनसः क्रोधवेगं विवित्सावेगमुदरोपस्थवेगम् ।एतान्वेगान्यो विषहत्युदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥ १४ ॥
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।अमानुषान्मानुषो वै विशिष्टस्तथाज्ञानाज्ज्ञानवान्वै प्रधानः ॥ १५ ॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ १६ ॥
यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् ।पापं च यो नेच्छति तस्य हन्तुस्तस्मै देवाः स्पृहयन्ते सदैव ॥ १७ ॥
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च ।विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ॥ १८ ॥
सदाहमार्यान्निभृतोऽप्युपासे न मे विवित्सा न च मेऽस्ति रोषः ।न चाप्यहं लिप्समानः परैमि न चैव किंचिद्विषमेण यामि ॥ १९ ॥
नाहं शप्तः प्रतिशपामि किंचिद्दमं द्वारं ह्यमृतस्येह वेद्मि ।गुह्यं ब्रह्म तदिदं वो ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥ २० ॥
विमुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः ।विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥ २१ ॥
यः सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्भ इवाभिजातः ।यस्मै वाचं सुप्रशस्तां वदन्ति स वै देवान्गच्छति संयतात्मा ॥ २२ ॥
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् ।यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥ २३ ॥
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा ।वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥ २४ ॥
आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः ।तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥ २५ ॥
अमृतस्येव संतृप्येदवमानस्य वै द्विजः ।सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ २६ ॥
यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य ॥ २७ ॥
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥ २८ ॥
सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः ।स्वाध्यायनित्योऽस्पृहयन्परेषामेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥ २९ ॥
सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् ।न पावनतमं किंचित्सत्यादध्यगमं क्वचित् ॥ ३० ॥
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् ।सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ३१ ॥
यादृशैः संनिवसति यादृशांश्चोपसेवते ।यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ ३२ ॥
यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ ३३ ॥
सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् ।नेन्दुः समः स्यादसमो हि वायुरुच्चावचं विषयं यः स वेद ॥ ३४ ॥
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे ।तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥ ३५ ॥
शिश्नोदरे येऽभिरताः सदैव स्तेना नरा वाक्परुषाश्च नित्यम् ।अपेतदोषानिति तान्विदित्वा दूराद्देवाः संपरिवर्जयन्ति ॥ ३६ ॥
न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा ।सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह संभजन्ते ॥ ३७ ॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।धर्मं वदेद्व्याहृतं तत्तृतीयं प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥ ३८ ॥
साध्या ऊचुः ।केनायमावृतो लोकः केन वा न प्रकाशते ।केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ३९ ॥
हंस उवाच ।अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ४० ॥
साध्या ऊचुः ।कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते ।कः स्विदेको बलवान्दुर्बलोऽपि कः स्विदेषां कलहं नान्ववैति ॥ ४१ ॥
हंस उवाच ।प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञ एको बहुभिर्जोषमास्ते ।प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति ॥ ४२ ॥
साध्या ऊचुः ।किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते ।असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥ ४३ ॥
हंस उवाच ।स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते ॥ ४४ ॥
भीष्म उवाच ।संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ ४५ ॥
« »