Click on words to see what they mean.

भीष्म उवाच ।पुनरेव तु पप्रच्छ जनको मिथिलाधिपः ।पराशरं महात्मानं धर्मे परमनिश्चयम् ॥ १ ॥
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति ।क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने ॥ २ ॥
पराशर उवाच ।असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा ।चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ॥ ३ ॥
छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते ।दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात् ॥ ४ ॥
यो ददाति सहस्राणि गवामश्वशतानि च ।अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ॥ ५ ॥
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् ।संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥ ६ ॥
नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत् ।अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् ॥ ७ ॥
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति ।कर्ता खलु यथाकालं तत्सर्वमभिपद्यते ।न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः ॥ ८ ॥
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते ।शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ॥ ९ ॥
वीतरागो जितक्रोधः सम्यग्भवति यः सदा ।विषये वर्तमानोऽपि न स पापेन युज्यते ॥ १० ॥
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति ।पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः ॥ ११ ॥
यथा भानुगतं तेजो मणिः शुद्धः समाधिना ।आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ १२ ॥
यथा तिलानामिह पुष्पसंश्रयात्पृथक्पृथग्याति गुणोऽतिसौम्यताम् ।तथा नराणां भुवि भावितात्मनां यथाश्रयं सत्त्वगुणः प्रवर्तते ॥ १३ ॥
जहाति दारानिहते न संपदः सदश्वयानं विविधाश्च याः क्रियाः ।त्रिविष्टपे जातमतिर्यदा नरस्तदास्य बुद्धिर्विषयेषु भिद्यते ॥ १४ ॥
प्रसक्तबुद्धिर्विषयेषु यो नरो यो बुध्यते ह्यात्महितं कदा च न ।स सर्वभावानुगतेन चेतसा नृपामिषेणेव झषो विकृष्यते ॥ १५ ॥
संघातवान्मर्त्यलोकः परस्परमपाश्रितः ।कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ॥ १६ ॥
न धर्मकालः पुरुषस्य निश्चितो न चापि मृत्युः पुरुषं प्रतीक्षते ।क्रिया हि धर्मस्य सदैव शोभना यदा नरो मृत्युमुखेऽभिवर्तते ॥ १७ ॥
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति ।तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥ १८ ॥
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् ।अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ॥ १९ ॥
यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् ।तथात्मा पुरुषस्येह मनसा परिमुच्यते ।मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति ॥ २० ॥
परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते ।इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते ॥ २१ ॥
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् ।प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥ २२ ॥
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः ।तथा शरीरं तपसा तप्तं विषयमश्नुते ॥ २३ ॥
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् ।यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥ २४ ॥
नीहारेण हि संवीतः शिश्नोदरपरायणः ।जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥ २५ ॥
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् ।तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः ॥ २६ ॥
अहोरात्रमये लोके जरारूपेण संचरन् ।मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ २७ ॥
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते ।नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम् ॥ २८ ॥
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च ।शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥ २९ ॥
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति ।दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥ ३० ॥
यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना ।तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति ॥ ३१ ॥
यथा समुद्रमभितः संस्यूताः सरितोऽपराः ।तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ॥ ३२ ॥
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः ।प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ॥ ३३ ॥
शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः ।बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ॥ ३४ ॥
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः ।परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥ ३५ ॥
संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः ।भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते ॥ ३६ ॥
न माता न पिता किंचित्कस्यचित्प्रतिपद्यते ।दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ॥ ३७ ॥
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा ।अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते ॥ ३८ ॥
सर्वाणि कर्माणि पुरा कृतानि शुभाशुभान्यात्मनो यान्ति जन्तोः ।उपस्थितं कर्मफलं विदित्वा बुद्धिं तथा चोदयतेऽन्तरात्मा ॥ ३९ ॥
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति ।न तस्य कश्चिदारम्भः कदाचिदवसीदति ॥ ४० ॥
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् ।न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः ॥ ४१ ॥
आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया ।यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति ॥ ४२ ॥
सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् ।मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥ ४३ ॥
स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धिसंचयम् ।नरो हि सर्वो लभते यथाकृतं शुभाशुभेनात्मकृतेन कर्मणा ॥ ४४ ॥
भीष्म उवाच ।इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा ।श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥ ४५ ॥
« »