Click on words to see what they mean.

पराशर उवाच ।कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति ।प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना ॥ १ ॥
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् ।सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ २ ॥
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ ।तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ॥ ३ ॥
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् ।संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ॥ ४ ॥
न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् ।शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् ॥ ५ ॥
अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा ।शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् ॥ ६ ॥
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना ।फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ ॥ ७ ॥
तैरेव फलपत्रैश्च स माठरमतोषयत् ।तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः ॥ ८ ॥
देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा ।ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥ ९ ॥
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा ।पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च ॥ १० ॥
वाचः शेषावहार्येण पालनेनात्मनोऽपि च ।यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः ॥ ११ ॥
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः ।सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः ॥ १२ ॥
विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् ।ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः ॥ १३ ॥
गतः शुक्रत्वमुशना देवदेवप्रसादनात् ।देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ॥ १४ ॥
असितो देवलश्चैव तथा नारदपर्वतौ ।कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान् ॥ १५ ॥
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च ।भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः ॥ १६ ॥
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः ।लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ॥ १७ ॥
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह ।न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम् ॥ १८ ॥
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् ।धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ॥ १९ ॥
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः ।वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ॥ २० ॥
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते ।श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ॥ २१ ॥
अग्निरात्मा च माता च पिता जनयिता तथा ।गुरुश्च नरशार्दूल परिचर्या यथातथम् ॥ २२ ॥
मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान्क्लीबः पश्यति प्रीतियोगात् ।दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ॥ २३ ॥
« »