Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः ।नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥ १ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥ २ ॥
सगर उवाच ।किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते ।कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥ ३ ॥
भीष्म उवाच ।एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः ।विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥ ४ ॥
सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति ।प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥ ५ ॥
सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम् ।स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥ ६ ॥
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम ।सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥ ७ ॥
संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च ।समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥ ८ ॥
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् ।ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च ॥ ९ ॥
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् ।इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥ १० ॥
कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् ।उपपत्त्योपलब्धेषु लाभेषु च समो भव ॥ ११ ॥
एष तावत्समासेन तव संकीर्तितो मया ।मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु ॥ १२ ॥
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः ।सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥ १३ ॥
आहारसंचयाश्चैव तथा कीटपिपीलिकाः ।असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥ १४ ॥
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना ।इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥ १५ ॥
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते ।सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥ १६ ॥
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् ।स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥ १७ ॥
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् ।लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥ १८ ॥
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा ।को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः ॥ १९ ॥
स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः ।कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥ २० ॥
जीवन्तमपि चैवैनं भरणे रक्षणे तथा ।असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥ २१ ॥
यदा मृतश्च स्वजनं न ज्ञास्यसि कथंचन ।सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ॥ २२ ॥
मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः ।स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥ २३ ॥
एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः ।मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥ २४ ॥
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः ।क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः ॥ २५ ॥
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः ।न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥ २६ ॥
दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा ।भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥ २७ ॥
आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः ।यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥ २८ ॥
संभवं च विनाशं च भूतानां चेष्टितं तथा ।यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥ २९ ॥
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु ।प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते ॥ ३० ॥
मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम् ।अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥ ३१ ॥
यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते ।यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः ॥ ३२ ॥
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति ।न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥ ३३ ॥
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः ।शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ॥ ३४ ॥
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च ।आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥ ३५ ॥
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति ।तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥ ३६ ॥
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ ।इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥ ३७ ॥
रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा ।शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते ॥ ३८ ॥
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च ।कुब्जभावं च जरया यः पश्यति स मुच्यते ॥ ३९ ॥
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा ।बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥ ४० ॥
गतानृषींस्तथा देवानसुरांश्च तथा गतान् ।लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥ ४१ ॥
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः ।ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥ ४२ ॥
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा ।दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥ ४३ ॥
अपत्यानां च वैगुण्यं जनं विगुणमेव च ।पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥ ४४ ॥
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः ।असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥ ४५ ॥
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् ।गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥ ४६ ॥
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः ।मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥ ४७ ॥
« »