Click on words to see what they mean.

युधिष्ठिर उवाच ।शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा ।उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।नारदस्य च संवादं समङ्गस्य च भारत ॥ २ ॥
नारद उवाच ।उरसेव प्रणमसे बाहुभ्यां तरसीव च ।संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे ॥ ३ ॥
उद्वेगं नेह ते किंचित्सुसूक्ष्ममपि लक्षये ।नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे ॥ ४ ॥
समङ्ग उवाच ।भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद ।तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् ॥ ५ ॥
उपक्रमानहं वेद पुनरेव फलोदयान् ।लोके फलानि चित्राणि ततो न विमना ह्यहम् ॥ ६ ॥
अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद ।अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः ॥ ७ ॥
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः ।बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय ॥ ८ ॥
सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा ।शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः ॥ ९ ॥
यदा न शोचेमहि किं नु न स्याद्धर्मेण वा नारद कर्मणा वा ।कृतान्तवश्यानि यदा सुखानि दुःखानि वा यन्न विधर्षयन्ति ॥ १० ॥
यस्मै प्रज्ञां कथयन्ते मनुष्याः प्रज्ञामूलो हीन्द्रियाणां प्रसादः ।मुह्यन्ति शोचन्ति यदेन्द्रियाणि प्रज्ञालाभो नास्ति मूढेन्द्रियस्य ॥ ११ ॥
मूढस्य दर्पः स पुनर्मोह एव मूढस्य नायं न परोऽस्ति लोकः ।न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव ॥ १२ ॥
भावात्मकं संपरिवर्तमानं न मादृशः संज्वरं जातु कुर्यात् ।इष्टान्भोगान्नानुरुध्येत्सुखं वा न चिन्तयेद्दुःखमभ्यागतं वा ॥ १३ ॥
समाहितो न स्पृहयेत्परेषां नानागतं नाभिनन्देत लाभम् ।न चापि हृष्येद्विपुलेऽर्थलाभे तथार्थनाशे च न वै विषीदेत् ॥ १४ ॥
न बान्धवा न च वित्तं न कौली न च श्रुतं न च मन्त्रा न वीर्यम् ।दुःखात्त्रातुं सर्व एवोत्सहन्ते परत्र शीले न तु यान्ति शान्तिम् ॥ १५ ॥
नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम् ।धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम् ॥ १६ ॥
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः ।उत्सेको नरकायैव तस्मात्तं संत्यजाम्यहम् ॥ १७ ॥
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः ।पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् ॥ १८ ॥
अर्थकामौ परित्यज्य विशोको विगतज्वरः ।तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम् ॥ १९ ॥
न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन ।पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम् ॥ २० ॥
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् ।तेन नारद संप्राप्तो न मां शोकः प्रबाधते ॥ २१ ॥
« »