Click on words to see what they mean.

कपिल उवाच ।एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः ।नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥ १ ॥
निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः ।विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥ २ ॥
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः ।ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥ ३ ॥
विशोका नष्टरजसस्तेषां लोकाः सनातनाः ।तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥ ४ ॥
स्यूमरश्मिरुवाच ।यद्येषा परमा निष्ठा यद्येषा परमा गतिः ।गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥ ५ ॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः ॥ ६ ॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते ॥ ७ ॥
प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने ।प्रजनं चाप्युतान्यत्र न कथंचन विद्यते ॥ ८ ॥
यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज ।ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ।कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ॥ ९ ॥
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः ।निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः ।श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः ॥ १० ॥
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा ।ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ॥ ११ ॥
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु ।अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् ॥ १२ ॥
दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् ।दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् ॥ १३ ॥
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः ।मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ॥ १४ ॥
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् ।ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥ १५ ॥
श्रिया विहीनैरलसैः पण्डितैरपलापितम् ।वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥ १६ ॥
न वै पापैर्ह्रियते कृष्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः ।ऊर्ध्वं यज्ञः पशुभिः सार्धमेति संतर्पितस्तर्पयते च कामैः ॥ १७ ॥
न वेदानां परिभवान्न शाठ्येन न मायया ।महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति ॥ १८ ॥
कपिल उवाच ।दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् ।चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥ १९ ॥
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः ।ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः ॥ २० ॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २१ ॥
चतुर्द्वारं पुरुषं चतुर्मुखं चतुर्धा चैनमुपयाति निन्दा ।बाहुभ्यां वाच उदरादुपस्थात्तेषां द्वारं द्वारपालो बुभूषेत् ॥ २२ ॥
नाक्षैर्दीव्येन्नाददीतान्यवित्तं न वायोनीयस्य शृतं प्रगृह्णेत् ।क्रुद्धो न चैव प्रहरेत धीमांस्तथास्य तत्पाणिपादं सुगुप्तम् ॥ २३ ॥
नाक्रोशमर्छेन्न मृषा वदेच्च न पैशुनं जनवादं च कुर्यात् ।सत्यव्रतो मितभाषोऽप्रमत्तस्तथास्य वाग्द्वारमथो सुगुप्तम् ॥ २४ ॥
नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात् ।यात्रार्थमाहारमिहाददीत तथास्य स्याज्जाठरी द्वारगुप्तिः ॥ २५ ॥
न वीरपत्नीं विहरेत नारीं न चापि नारीमनृतावाह्वयीत ।भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत ॥ २६ ॥
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः ।उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः ॥ २७ ॥
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत ।किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥ २८ ॥
अनुत्तरीयवसनमनुपस्तीर्णशायिनम् ।बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥ २९ ॥
द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः ।परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥ ३० ॥
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ।गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥ ३१ ॥
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः ।सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥ ३२ ॥
नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् ।अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् ॥ ३३ ॥
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च ।विगुणानि च पश्यन्ति तथानैकान्तिकानि च ॥ ३४ ॥
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः ।अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥ ३५ ॥
स्यूमरश्मिरुवाच ।यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा ।तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥ ३६ ॥
कपिल उवाच ।प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः ।प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥ ३७ ॥
स्यूमरश्मिरुवाच ।स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः ।श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ।इमं च संशयं घोरं भगवान्प्रब्रवीतु मे ॥ ३८ ॥
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः ।किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ।अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् ॥ ३९ ॥
आगमो वेदवादस्तु तर्कशास्त्राणि चागमः ।यथागममुपासीत आगमस्तत्र सिध्यति ।सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ॥ ४० ॥
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना ।ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति ।एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ॥ ४१ ॥
नैव त्यागी न संतुष्टो नाशोको न निरामयः ।न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥ ४२ ॥
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् ।इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥ ४३ ॥
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु ।एकमालम्बमानानां निर्णये किं निरामयम् ॥ ४४ ॥
कपिल उवाच ।यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु ।यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् ॥ ४५ ॥
सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते ।ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥ ४६ ॥
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः ।ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ॥ ४७ ॥
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः ।कामद्वेषाभिभूतत्वादहंकारवशं गताः ॥ ४८ ॥
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः ॥ ४९ ॥
वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते ।तेषां तमःशरीराणां तम एव परायणम् ॥ ५० ॥
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः ।तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः ।नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः ॥ ५१ ॥
एतद्बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम् ।परां गतिमभीप्सन्तो यतयः संयमे रताः ॥ ५२ ॥
स्यूमरश्मिरुवाच ।सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम् ।न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥ ५३ ॥
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः ।यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥ ५४ ॥
न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः ।यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥ ५५ ॥
शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः ।शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे ।अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥ ५६ ॥
शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः ।पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् ।वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् ॥ ५७ ॥
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् ।दानमध्ययनं यज्ञः प्रजासंतानमार्जवम् ॥ ५८ ॥
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् ।धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥ ५९ ॥
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया ।एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥ ६० ॥
तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः ।यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥ ६१ ॥
« »