Click on words to see what they mean.

युधिष्ठिर उवाच ।आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव ।ध्यानं कर्म च कालं च तथैवायुर्युगे युगे ॥ १ ॥
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् ।सर्गश्च निधनं चैव कुत एतत्प्रवर्तते ॥ २ ॥
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर ।एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे ॥ ३ ॥
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् ।भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा ॥ ४ ॥
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता ।ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति ॥ ५ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते ॥ ६ ॥
अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा ।अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् ॥ ७ ॥
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः ।पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम् ॥ ८ ॥
भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् ।ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति ॥ ९ ॥
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते ।अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् ॥ १० ॥
अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् ।अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत ॥ ११ ॥
काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत्कलां ताम् ।त्रिंशत्कलाश्चापि भवेन्मुहूर्तो भागः कलाया दशमश्च यः स्यात् ॥ १२ ॥
त्रिंशन्मुहूर्तश्च भवेदहश्च रात्रिश्च संख्या मुनिभिः प्रणीता ।मासः स्मृतो रात्र्यहनी च त्रिंशत्संवत्सरो द्वादशमास उक्तः ।संवत्सरं द्वे अयने वदन्ति संख्याविदो दक्षिणमुत्तरं च ॥ १३ ॥
अहोरात्रे विभजते सूर्यो मानुषलौकिके ।रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ १४ ॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ।कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी ॥ १५ ॥
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १६ ॥
ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके ।तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे ॥ १७ ॥
तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः ।कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ॥ १८ ॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ १९ ॥
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।एकापायेन संयान्ति सहस्राणि शतानि च ॥ २० ॥
एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान् ।एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् ॥ २१ ॥
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते ॥ २२ ॥
इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते ।चौरिकानृतमायाभिरधर्मश्चोपचीयते ॥ २३ ॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः ॥ २४ ॥
वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम् ।आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् ॥ २५ ॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।अन्ये कलियुगे धर्मा यथाशक्तिकृता इव ॥ २६ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् ।द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ २७ ॥
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः ।सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते ॥ २८ ॥
रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः ।प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते ॥ २९ ॥
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ३० ॥
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये ।सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः ॥ ३१ ॥
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत् ।एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥ ३२ ॥
अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत् ।अग्र एव महाभूतमाशु व्यक्तात्मकं मनः ॥ ३३ ॥
अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान् ।दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ॥ ३४ ॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः ॥ ३५ ॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः ॥ ३६ ॥
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् ।रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते ॥ ३७ ॥
ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः ।अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते ॥ ३८ ॥
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ।तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम् ॥ ३९ ॥
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात् ।पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम् ॥ ४० ॥
एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक् ।नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः ॥ ४१ ॥
ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः ।शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ॥ ४२ ॥
श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम् ।तदाविशन्ति भूतानि महान्ति सह कर्मणा ॥ ४३ ॥
सर्वभूतानि चादाय तपसश्चरणाय च ।आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् ॥ ४४ ॥
स वै सृजति भूतानि स एव पुरुषः परः ।अजो जनयते ब्रह्मा देवर्षिपितृमानवान् ॥ ४५ ॥
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् ।नरकिंनररक्षांसि वयःपशुमृगोरगान् ।अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ ४६ ॥
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ४७ ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते ।अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते ॥ ४८ ॥
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।विनियोगं च भूतानां धातैव विदधात्युत ॥ ४९ ॥
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः ।दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥ ५० ॥
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।त्रय एतेऽपृथग्भूता नविवेकं तु केचन ॥ ५१ ॥
एवमेतच्च नैवं च यद्भूतं सृजते जगत् ।कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः ॥ ५२ ॥
तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः ।तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ॥ ५३ ॥
तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ॥ ५४ ॥
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् ।अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ॥ ५५ ॥
ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः ।शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः ॥ ५६ ॥
नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः ।आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः ॥ ५७ ॥
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः ।तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते ॥ ५८ ॥
कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः ।आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम् ॥ ५९ ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६० ॥
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा ।परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥ ६१ ॥
त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे ।द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥ ६२ ॥
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च ।काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च ॥ ६३ ॥
त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः ।संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ॥ ६४ ॥
त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च ।संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥ ६५ ॥
दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः ।उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः ॥ ६६ ॥
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते ।आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ॥ ६७ ॥
अधर्मव्रतसंयोगं यथाधर्मं युगे युगे ।विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम् ॥ ६८ ॥
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि ।सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे ॥ ६९ ॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ॥ ७० ॥
विहितं कालनानात्वमनादिनिधनं तथा ।कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः ॥ ७१ ॥
दधाति प्रभवे स्थानं भूतानां संयमो यमः ।स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः ॥ ७२ ॥
सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् ।प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ॥ ७३ ॥
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि ।यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ॥ ७४ ॥
दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा ।सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् ॥ ७५ ॥
« »