Click on words to see what they mean.

युधिष्ठिर उवाच ।प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता ।गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः ॥ १ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ ।उग्रसेनस्य संवादं नारदे केशवस्य च ॥ २ ॥
उग्रसेन उवाच ।पश्य संकल्पते लोको नारदस्य प्रकीर्तने ।मन्ये स गुणसंपन्नो ब्रूहि तन्मम पृच्छतः ॥ ३ ॥
वासुदेव उवाच ।कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः ।नारदस्य गुणान्साधून्संक्षेपेण नराधिप ॥ ४ ॥
न चारित्रनिमित्तोऽस्याहंकारो देहपातनः ।अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ॥ ५ ॥
तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः ।कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः ॥ ६ ॥
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः ।ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ॥ ७ ॥
तेजसा यशसा बुद्ध्या नयेन विनयेन च ।जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः ॥ ८ ॥
सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः ।सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ॥ ९ ॥
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते ।न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः ॥ १० ॥
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते ।तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ॥ ११ ॥
समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथंचन ।मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः ॥ १२ ॥
बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः ।अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः ॥ १३ ॥
नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः ।दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ॥ १४ ॥
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् ।वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः ॥ १५ ॥
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते ।अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः ॥ १६ ॥
समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित् ।अनीर्ष्युर्दृढसंभाषस्तस्मात्सर्वत्र पूजितः ॥ १७ ॥
लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन् ।संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ॥ १८ ॥
नासूयत्यागमं कंचित्स्वं तपो नोपजीवति ।अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः ॥ १९ ॥
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः ।नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ॥ २० ॥
सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः ।अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ॥ २१ ॥
न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि ।स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ॥ २२ ॥
तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम् ।कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति ॥ २३ ॥
« »