Click on words to see what they mean.

युधिष्ठिर उवाच ।ईहमानः समारम्भान्यदि नासादयेद्धनम् ।धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥ १ ॥
भीष्म उवाच ।सर्वसाम्यमनायासः सत्यवाक्यं च भारत ।निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः ॥ २ ॥
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये ।एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥ ३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥ ४ ॥
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः ।केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम् ॥ ५ ॥
सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ ।आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥ ६ ॥
तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः ।उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ॥ ७ ॥
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना ।म्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥ ८ ॥
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् ।युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥ ९ ॥
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः ।इमं पश्यत संगत्या मम दैवमुपप्लवम् ॥ १० ॥
उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति ।उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥ ११ ॥
मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् ॥ १२ ॥
यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् ।अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥ १३ ॥
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता ।सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥ १४ ॥
अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता ।प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥ १५ ॥
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् ।प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ १६ ॥
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन ।शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥ १७ ॥
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक ।असकृच्चासि निकृतो न च निर्विद्यसे तनो ॥ १८ ॥
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया ।मा मां योजय लोभेन वृथा त्वं वित्तकामुक ॥ १९ ॥
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः ।कदा विमोक्ष्यसे मूढ धनेहां धनकामुक ॥ २० ॥
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव ।किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् ॥ २१ ॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् ।त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥ २२ ॥
नूनं ते हृदयं काम वज्रसारमयं दृधम् ।यदनर्थशताविष्टं शतधा न विदीर्यते ॥ २३ ॥
त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव ।तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् ॥ २४ ॥
काम जानामि ते मूलं संकल्पात्किल जायसे ।न त्वां संकल्पयिष्यामि समूलो न भविष्यसि ॥ २५ ॥
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी ।लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ॥ २६ ॥
परेत्य यो न लभते ततो दुःखतरं नु किम् ।न च तुष्यति लब्धेन भूय एव च मार्गति ॥ २७ ॥
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् ।मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज ॥ २८ ॥
य इमं मामकं देहं भूतग्रामः समाश्रितः ।स यात्वितो यथाकामं वसतां वा यथासुखम् ॥ २९ ॥
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु ।तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् ॥ ३० ॥
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः ।योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् ॥ ३१ ॥
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः ।यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥ ३२ ॥
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते ।तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा ॥ ३३ ॥
धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥ ३४ ॥
अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने ।धने सुखकला या च सापि दुःखैर्विधीयते ॥ ३५ ॥
धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः ।क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ॥ ३६ ॥
मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया ।यद्यदालम्बसे काम तत्तदेवानुरुध्यसे ॥ ३७ ॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ ३८ ॥
पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि ।नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ॥ ३९ ॥
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया ।निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥ ४० ॥
अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् ।निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥ ४१ ॥
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः ।न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ॥ ४२ ॥
क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः ।द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥ ४३ ॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् ।न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥ ४४ ॥
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् ।सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥ ४५ ॥
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च ।त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि सांप्रतम् ॥ ४६ ॥
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च ।नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥ ४७ ॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥ ४८ ॥
कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ।कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥ ४९ ॥
एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम् ।शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥ ५० ॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ ५१ ॥
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् ।प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी ॥ ५२ ॥
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः ।सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥ ५३ ॥
दम्यनाशकृते मङ्किरमरत्वं किलागमत् ।अच्छिनत्काममूलं स तेन प्राप महत्सुखम् ॥ ५४ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं विदेहराजेन जनकेन प्रशाम्यता ॥ ५५ ॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन ।मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥ ५६ ॥
अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम् ।निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ॥ ५७ ॥
बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत ।निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम् ॥ ५८ ॥
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे ।कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥ ५९ ॥
बोध्य उवाच ।उपदेशेन वर्तामि नानुशास्मीह कंचन ।लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम् ॥ ६० ॥
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने ।इषुकारः कुमारी च षडेते गुरवो मम ॥ ६१ ॥
« »