Click on words to see what they mean.

युधिष्ठिर उवाच ।असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता ।बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः ॥ १ ॥
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि ।निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥ २ ॥
य इमामखिलां भूमिं शिष्यादेको महीपतिः ।तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि ॥ ३ ॥
नाह्ना पूरयितुं शक्या न मासेन नरर्षभ ।अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् ॥ ४ ॥
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति ।अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् ।जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥ ५ ॥
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि ।अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥ ६ ॥
योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ ।मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥ ७ ॥
एकोदरकृते व्याघ्रः करोति विघसं बहु ।तमन्येऽप्युपजीवन्ति मन्दवेगंचरा मृगाः ॥ ८ ॥
विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः ।न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥ ९ ॥
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा ।अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ॥ १० ॥
यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः ।तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥ ११ ॥
संकल्पेषु निरारम्भो निराशो निर्ममो भव ।विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥ १२ ॥
निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् ।परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ॥ १३ ॥
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ ।ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥ १४ ॥
तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः ।विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः ॥ १५ ॥
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् ।ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् ॥ १६ ॥
अपि गाथामिमां गीतां जनकेन वदन्त्युत ।निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता ॥ १७ ॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन ।मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥ १८ ॥
प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् ।जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते ॥ १९ ॥
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् ।अज्ञातानां च विज्ञानात्संबोधाद्बुद्धिरुच्यते ॥ २० ॥
यस्तु वाचं विजानाति बहुमानमियात्स वै ।ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् ॥ २१ ॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ २२ ॥
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः ।नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥ २३ ॥
« »