Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।शरणं पालयानस्य यो धर्मस्तं वदस्व मे ॥ १ ॥
भीष्म उवाच ।महान्धर्मो महाराज शरणागतपालने ।अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ॥ २ ॥
नृगप्रभृतयो राजन्राजानः शरणागतान् ।परिपाल्य महाराज संसिद्धिं परमां गताः ॥ ३ ॥
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ ४ ॥
युधिष्ठिर उवाच ।कथं कपोतेन पुरा शत्रुः शरणमागतः ।स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ॥ ५ ॥
भीष्म उवाच ।शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह ॥ ६ ॥
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः ।भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ ॥ ७ ॥
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् ।इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥ ८ ॥
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् ।शृणुष्वावहितो राजन्गदतो मे महाभुज ॥ ९ ॥
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः ।चचार पृथिवीं पापो घोरः शकुनिलुब्धकः ॥ १० ॥
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः ।यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥ ११ ॥
नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः ।स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा ॥ १२ ॥
स वै क्षारकमादाय द्विजान्हत्वा वने सदा ।चकार विक्रयं तेषां पतंगानां नराधिप ॥ १३ ॥
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥ १४ ॥
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥ १५ ॥
ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः ।पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः ॥ १६ ॥
मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम् ।संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः ॥ १७ ॥
वारिधारासमूहैश्च संप्रहृष्टः शतक्रतुः ।क्षणेन पूरयामास सलिलेन वसुंधराम् ॥ १८ ॥
ततो धाराकुले लोके संभ्रमन्नष्टचेतनः ।शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥ १९ ॥
नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा ।पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै ॥ २० ॥
पक्षिणो वातवेगेन हता लीनास्तदाभवन् ।मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे ॥ २१ ॥
महता वातवर्षेण त्रासितास्ते वनौकसः ।भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥ २२ ॥
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् ।सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् ॥ २३ ॥
ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह ।मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ॥ २४ ॥
दिशोऽवलोकयामास वेलां चैव दुरात्मवान् ।दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो ।कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा ॥ २५ ॥
सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम् ।शरणं यामि यान्यस्मिन्दैवतानीह भारत ॥ २६ ॥
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा ॥ २७ ॥
« »