Click on words to see what they mean.

युधिष्ठिर उवाच ।शीलं प्रधानं पुरुषे कथितं ते पितामह ।कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥ १ ॥
संशयो मे महानेष समुत्पन्नः पितामह ।छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय ॥ २ ॥
पितामहाशा महती ममासीद्धि सुयोधने ।प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥ ३ ॥
सर्वस्याशा सुमहती पुरुषस्योपजायते ।तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥ ४ ॥
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ ५ ॥
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् ।आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥ ६ ॥
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ ७ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् ।इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ ८ ॥
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥ ९ ॥
स मृगो बाणमादाय ययावमितविक्रमः ।स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥ १० ॥
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः ।मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥ ११ ॥
ततः स राजा तारुण्यादौरसेन बलेन च ।ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥ १२ ॥
तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च ।अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ॥ १३ ॥
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् ।पुनरभ्येति जवनो जवेन महता ततः ॥ १४ ॥
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १५ ॥
पुनश्च जवमास्थाय जवनो मृगयूथपः ।अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १६ ॥
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥ १७ ॥
ततो गव्यूतिमात्रेण मृगयूथपयूथपः ।तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥ १८ ॥
तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः ।प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥ १९ ॥
प्रविश्य तु महारण्यं तापसानामथाश्रमम् ।आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥ २० ॥
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥ २१ ॥
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् ।केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम् ॥ २२ ॥
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ।एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ।कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥ २३ ॥
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥ २४ ॥
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः ।चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ।बलेन महता गुप्तः सामात्यः सावरोधनः ॥ २५ ॥
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ।तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ।भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥ २६ ॥
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥ २७ ॥
न राजलक्षणत्यागो न पुरस्य तपोधनाः ।दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥ २८ ॥
हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ।आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥ २९ ॥
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ।भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥ ३० ॥
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ।किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ ३१ ॥
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् ।न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः ॥ ३२ ॥
भवत्तपोविघातो वा येन स्याद्विरमे ततः ।यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥ ३३ ॥
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः ।भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ ३४ ॥
« »