Click on words to see what they mean.

युधिष्ठिर उवाच ।इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि ।धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥ १ ॥
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर ।श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ २ ॥
कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत ।किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ ३ ॥
भीष्म उवाच ।पुरा दुर्योधनेनेह धृतराष्ट्राय मानद ।आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥ ४ ॥
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह ।सभायां चावहसनं तत्सर्वं शृणु भारत ॥ ५ ॥
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ॥ ६ ॥
श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा ।अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥ ७ ॥
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः ।श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ॥ ८ ॥
यथा त्वं महदैश्वर्यं प्राप्तः परपुरंजय ।किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस्तथा ॥ ९ ॥
आच्छादयसि प्रावारानश्नासि पिशितोदनम् ।आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ॥ १० ॥
दुर्योधन उवाच ।दश तानि सहस्राणि स्नातकानां महात्मनाम् ।भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ ११ ॥
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् ।अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ॥ १२ ॥
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् ।अमित्राणां सुमहतीमनुशोचामि मानद ॥ १३ ॥
धृतराष्ट्र उवाच ।यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे ।विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ॥ १४ ॥
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।न हि किंचिदसाध्यं वै लोके शीलवतां भवेत् ॥ १५ ॥
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः ।सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ १६ ॥
एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः ।अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ॥ १७ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ॥ १८ ॥
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः ।शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ॥ १९ ॥
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः ।उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ २० ॥
ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् ।कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ २१ ॥
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत ।इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ॥ २२ ॥
बृहस्पतिरुवाच ।विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः ।तत्रागमय भद्रं ते भूय एव पुरंदर ॥ २३ ॥
धृतराष्ट्र उवाच ।आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः ।ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ २४ ॥
तेनापि समनुज्ञातो भार्गवेण महात्मना ।श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ॥ २५ ॥
भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः ।ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत् ॥ २६ ॥
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः ।सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥ २७ ॥
प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ ।त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ॥ २८ ॥
ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् ।ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ॥ २९ ॥
ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने ।तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ॥ ३० ॥
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् ।चकार सर्वभावेन यद्वत्स मनसेच्छति ॥ ३१ ॥
पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम ।त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ॥ ३२ ॥
प्रह्राद उवाच ।नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन ।कव्यानि वदतां तात संयच्छामि वहामि च ॥ ३३ ॥
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम् ॥ ३४ ॥
धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् ।समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ३५ ॥
सोऽहं वागग्रपिष्टानां रसानामवलेहिता ।स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ ३६ ॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ॥ ३७ ॥
धृतराष्ट्र उवाच ।एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् ।शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ ३८ ॥
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम ।वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥ ३९ ॥
कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः ।प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ ४० ॥
ब्राह्मण उवाच ।यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् ।भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥ ४१ ॥
धृतराष्ट्र उवाच ।ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् ।वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥ ४२ ॥
एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा ।उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ ४३ ॥
दत्ते वरे गते विप्रे चिन्तासीन्महती ततः ।प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ॥ ४४ ॥
तस्य चिन्तयतस्तात छायाभूतं महाद्युते ।तेजो विग्रहवत्तात शरीरमजहात्तदा ॥ ४५ ॥
तमपृच्छन्महाकायं प्रह्रादः को भवानिति ।प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥ ४६ ॥
तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम् ।योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ।इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ॥ ४७ ॥
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः ।शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ॥ ४८ ॥
धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः ।तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ ४९ ॥
ततोऽपरो महाराज प्रज्वलन्निव तेजसा ।शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ॥ ५० ॥
को भवानिति पृष्टश्च तमाह स महाद्युतिः ।सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ॥ ५१ ॥
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः ।निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना ।वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ॥ ५२ ॥
तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ ।पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ।इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ॥ ५३ ॥
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ ।तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ॥ ५४ ॥
उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे ।त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ॥ ५५ ॥
ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः ।अपृच्छत च तां भूयः क्व यासि कमलालये ॥ ५६ ॥
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी ।कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ ५७ ॥
श्रीरुवाच ।स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः ।त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥ ५८ ॥
शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः ।तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ॥ ५९ ॥
धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् ।शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ ६० ॥
भीष्म उवाच ।एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर ।दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ॥ ६१ ॥
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन ।प्राप्यते च यथा शीलं तमुपायं वदस्व मे ॥ ६२ ॥
धृतराष्ट्र उवाच ।सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना ।संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप ॥ ६३ ॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ ६४ ॥
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।अपत्रपेत वा येन न तत्कुर्यात्कथंचन ॥ ६५ ॥
तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि ।एतच्छीलं समासेन कथितं कुरुसत्तम ॥ ६६ ॥
यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम् ।न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ॥ ६७ ॥
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक ।यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ॥ ६८ ॥
भीष्म उवाच ।एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप ।एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ ६९ ॥
« »