Click on words to see what they mean.

युधिष्ठिर उवाच ।असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः ।ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ॥ २ ॥
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः ।परहिंसारुचिः क्रूरो बभूव पुरुषाधमः ॥ ३ ॥
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् ।गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा ॥ ४ ॥
संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः ।न भक्षयति मांसानि परैरुपहृतान्यपि ॥ ५ ॥
अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः ।चकार च यथाकाममाहारं पतितैः फलैः ॥ ६ ॥
श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् ।जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् ॥ ७ ॥
तस्य शौचममृष्यन्तः सर्वे ते सहजातयः ।चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥ ८ ॥
वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि ।इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥ ९ ॥
तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् ।भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥ १० ॥
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः ।मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥ ११ ॥
अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् ।प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः ॥ १२ ॥
श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् ।आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥ १३ ॥
आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे ।किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् ॥ १४ ॥
भवन्तः सर्वलोभेन केवलं भक्षणे रताः ।अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः ॥ १५ ॥
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् ।इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥ १६ ॥
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः ।कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् ॥ १७ ॥
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह ।व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥ १८ ॥
तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे ।मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति ॥ १९ ॥
अथ संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः ।गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः ॥ २० ॥
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे ।यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥ २१ ॥
न शक्यमनमात्येन महत्त्वमनुशासितुम् ।दुष्टामात्येन वा वीर शरीरपरिपन्थिना ॥ २२ ॥
सहायाननुरक्तांस्तु यतेतानुपसंहितान् ।परस्परमसंघुष्टान्विजिगीषूनलोलुपान् ॥ २३ ॥
तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः ।पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् ॥ २४ ॥
न त्वेवं मम संतोषाद्रोचतेऽन्यन्मृगाधिप ।न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥ २५ ॥
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः ।ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥ २६ ॥
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् ।कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ॥ २७ ॥
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः ।कृती चामोघकर्तासि भाव्यैश्च समलंकृतः ॥ २८ ॥
किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता ।सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥ २९ ॥
राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् ।वनचर्या च निःसङ्गा निर्भया निरवग्रहा ॥ ३० ॥
नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि ।न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥ ३१ ॥
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ ३२ ॥
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः ।उपघातैर्यथा भृत्या दूषिता निधनं गताः ॥ ३३ ॥
यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते ।समयं कृतमिच्छामि वर्तितव्यं यथा मयि ॥ ३४ ॥
मदीया माननीयास्ते श्रोतव्यं च हितं वचः ।कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा ॥ ३५ ॥
न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् ।नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥ ३६ ॥
एक एकेन संगम्य रहो ब्रूयां हितं तव ।न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते ॥ ३७ ॥
मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया ।मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ॥ ३८ ॥
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः ।प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः ॥ ३९ ॥
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि ।प्राद्विषन्कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः ॥ ४० ॥
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च ।दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः ॥ ४१ ॥
अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः ।अशक्ताः किंचिदादातुं द्रव्यं गोमायुयन्त्रिताः ॥ ४२ ॥
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते ।धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥ ४३ ॥
न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह ।अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥ ४४ ॥
ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् ।अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥ ४५ ॥
यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् ।तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥ ४६ ॥
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता ।नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता ॥ ४७ ॥
भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते ।मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥ ४८ ॥
कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् ।सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना ॥ ४९ ॥
सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् ।बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् ॥ ५० ॥
छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः ।सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ॥ ५१ ॥
इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते ।श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ॥ ५२ ॥
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः ।धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ।कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् ॥ ५३ ॥
मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः ।आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥ ५४ ॥
शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः ।मृगराजं हितैर्वाक्यैः संबोधयितुमागमत् ॥ ५५ ॥
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् ।कर्मसंघर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ॥ ५६ ॥
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका ।शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥ ५७ ॥
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः ।मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ।अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः ॥ ५८ ॥
बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः ।कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि ॥ ५९ ॥
शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव ।नेच्छते दीयमानं च साधु तावद्विमृश्यताम् ॥ ६० ॥
असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शिनः ।दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥ ६१ ॥
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ ६२ ॥
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् ।परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते ॥ ६३ ॥
न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् ।श्लाघनीया च वर्या च लोके प्रभवतां क्षमा ॥ ६४ ॥
स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः ।दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ॥ ६५ ॥
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् ।स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ॥ ६६ ॥
तस्मादथारिसंघाताद्गोमायोः कश्चिदागतः ।धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥ ६७ ॥
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः ।परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥ ६८ ॥
अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् ।तेनामर्षेण संतप्तः प्रायमासितुमैच्छत ॥ ६९ ॥
शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः ।अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥ ७० ॥
तं स गोमायुरालोक्य स्नेहादागतसंभ्रमम् ।बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥ ७१ ॥
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः ।परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥ ७२ ॥
स्वसंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः ।स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः ॥ ७३ ॥
परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः ।हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ॥ ७४ ॥
संतापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः ।अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ॥ ७५ ॥
अवमानेन युक्तस्य स्थापितस्य च मे पुनः ।कथं यास्यसि विश्वासमहमेष्यामि वा पुनः ॥ ७६ ॥
समर्थ इति संगृह्य स्थापयित्वा परीक्ष्य च ।कृतं च समयं भित्त्वा त्वयाहमवमानितः ॥ ७७ ॥
प्रथमं यः समाख्यातः शीलवानिति संसदि ।न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥ ७८ ॥
एवं चावमतस्येह विश्वासं किं प्रयास्यसि ।त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति ॥ ७९ ॥
शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः ।अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥ ८० ॥
दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते ।भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ॥ ८१ ॥
कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः ।कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ॥ ८२ ॥
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् ।समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ॥ ८३ ॥
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् ।शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥ ८४ ॥
एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् ।प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥ ८५ ॥
अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् ।गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥ ८६ ॥
« »