Click on words to see what they mean.

राजपुत्र उवाच ।न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् ।नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ॥ १ ॥
पुरस्तादेव भगवन्मयैतदपवर्जितम् ।येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् ॥ २ ॥
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः ।नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ॥ ३ ॥
मुनिरुवाच ।उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे ।प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन ॥ ४ ॥
उभयोरेव वामर्थे यतिष्ये तव तस्य च ।संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ॥ ५ ॥
त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम् ।अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ॥ ६ ॥
यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः ।आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ॥ ७ ॥
आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः ।यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् ॥ ८ ॥
भीष्म उवाच ।तत आहूय वैदेहं मुनिर्वचनमब्रवीत् ।अयं राजकुले जातो विदिताभ्यन्तरो मम ॥ ९ ॥
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव ।नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ॥ १० ॥
तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि ।न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ॥ ११ ॥
अमात्यः शूर एव स्याद्बुद्धिसंपन्न एव च ।ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् ।धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ॥ १२ ॥
कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः ।सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः ।संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ॥ १३ ॥
यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत् ।जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ॥ १४ ॥
त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः ।अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः ॥ १५ ॥
स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसांप्रतम् ।न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ॥ १६ ॥
नैव नित्यं जयस्तात नैव नित्यं पराजयः ।तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः ॥ १७ ॥
आत्मन्येव हि संदृश्यावुभौ जयपराजयौ ।निःशेषकारिणां तात निःशेषकरणाद्भयम् ॥ १८ ॥
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् ।अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ॥ १९ ॥
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः ।श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत् ॥ २० ॥
तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा ।एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा ॥ २१ ॥
ततः कौसल्यमाहूय वैदेहो वाक्यमब्रवीत् ।धर्मतो नीतितश्चैव बलेन च जितो मया ॥ २२ ॥
सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम ।आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ॥ २३ ॥
नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् ।नावमन्ये जयामीति जितवद्वर्ततां भवान् ॥ २४ ॥
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् ।ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ॥ २५ ॥
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा ।पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ॥ २६ ॥
ददौ दुहितरं चास्मै रत्नानि विविधानि च ।एष राज्ञां परो धर्मः सह्यौ जयपराजयौ ॥ २७ ॥
« »