Click on words to see what they mean.

मुनिरुवाच ।अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि ।ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये ॥ १ ॥
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि ।शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः ॥ २ ॥
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि ।राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् ।यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ॥ ३ ॥
राजपुत्र उवाच ।ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो ।अमोघमिदमद्यास्तु त्वया सह समागतम् ॥ ४ ॥
मुनिरुवाच ।हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा ।प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः ॥ ५ ॥
तमुत्तमेन शौचेन कर्मणा चाभिराधय ।दातुमर्हति ते वृत्तिं वैदेहः सत्यसंगरः ॥ ६ ॥
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि ।ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् ॥ ७ ॥
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः ।अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ॥ ८ ॥
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः ।प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् ॥ ९ ॥
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् ।अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय ।परैर्वा संविदं कृत्वा बलमप्यस्य घातय ॥ १० ॥
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च ।शय्यासनानि यानानि महार्हाणि गृहाणि च ॥ ११ ॥
पक्षिणो मृगजातानि रसा गन्धाः फलानि च ।तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ॥ १२ ॥
यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति ।न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता ॥ १३ ॥
वसस्व परमामित्रविषये प्राज्ञसंमते ।भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः ॥ १४ ॥
आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय ।नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम् ॥ १५ ॥
उद्यानानि महार्हाणि शयनान्यासनानि च ।प्रतिभोगसुखेनैव कोशमस्य विरेचय ॥ १६ ॥
यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम् ।ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव ॥ १७ ॥
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् ।त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः ।कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ॥ १८ ॥
उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च ।बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः ॥ १९ ॥
निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय ।असंशयं दैवपरः क्षिप्रमेव विनश्यति ॥ २० ॥
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् ।ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम् ॥ २१ ॥
त्यागधर्मविदं मुण्डं कंचिदस्योपवर्णय ।अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् ॥ २२ ॥
सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना ।नागानश्वान्मनुष्यांश्च कृतकैरुपघातय ॥ २३ ॥
एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः ।शक्या विषहता कर्तुं नक्लीबेन नृपात्मज ॥ २४ ॥
« »