Click on words to see what they mean.

धृतराष्ट्र उवाच ।अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ ।कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥ १ ॥
स देशः क्व नु यत्रासौ वसते धर्मसंकटे ।कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥ २ ॥
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा ।कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥ ३ ॥
विदुर उवाच ।उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम् ।सुगतिं विन्दते येन परलोकेषु मानवः ॥ ४ ॥
यत्तदुच्यति कान्तारं महत्संसार एव सः ।वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत् ॥ ५ ॥
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः ।या सा नारी बृहत्काया अधितिष्ठति तत्र वै ।तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम् ॥ ६ ॥
यस्तत्र कूपो नृपते स तु देहः शरीरिणाम् ।यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः ।अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ ॥ ७ ॥
कूपमध्ये च या जाता वल्ली यत्र स मानवः ।प्रताने लम्बते सा तु जीविताशा शरीरिणाम् ॥ ८ ॥
स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति ।षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ।मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः ॥ ९ ॥
ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः ।रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ।ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥ १० ॥
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् ।तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः ॥ ११ ॥
एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः ।ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः ॥ १२ ॥
« »