Click on words to see what they mean.

गान्धार्युवाच ।सोमदत्तसुतं पश्य युयुधानेन पातितम् ।वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके ॥ १ ॥
पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन ।युयुधानं महेष्वासं गर्हयन्निव दृश्यते ॥ २ ॥
असौ तु भूरिश्रवसो माता शोकपरिप्लुता ।आश्वासयति भर्तारं सोमदत्तमनिन्दिता ॥ ३ ॥
दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् ।कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि ॥ ४ ॥
दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् ।अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि ॥ ५ ॥
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु ।न शृणोषि महाराज सारसीनामिवार्णवे ॥ ६ ॥
एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः ।स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ॥ ७ ॥
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि ।छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् ॥ ८ ॥
शलं विनिहतं संख्ये भूरिश्रवसमेव च ।स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि ॥ ९ ॥
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः ।विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ॥ १० ॥
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् ।परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः ॥ ११ ॥
एता विलप्य बहुलं भर्तृशोकेन कर्शिताः ।पतन्त्यभिमुखा भूमौ कृपणं बत केशव ॥ १२ ॥
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् ।प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः ॥ १३ ॥
ततः पापतरं कर्म कृतवानपि सात्यकिः ।यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः ॥ १४ ॥
एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः ।इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव ॥ १५ ॥
भार्या यूपध्वजस्यैषा करसंमितमध्यमा ।कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् ॥ १६ ॥
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ १७ ॥
वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा ।युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ॥ १८ ॥
किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन ।अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान् ॥ १९ ॥
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना ।तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ॥ २० ॥
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः ।निहतः सहदेवेन भागिनेयेन मातुलः ॥ २१ ॥
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते ।स एष पक्षिभिः पक्षैः शयान उपवीज्यते ॥ २२ ॥
यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः ।तस्य मायाविनो माया दग्धाः पाण्डवतेजसा ॥ २३ ॥
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् ।सभायां विपुलं राज्यं स पुनर्जीवितं जितः ॥ २४ ॥
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते ।कितवं मम पुत्राणां विनाशायोपशिक्षितम् ॥ २५ ॥
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह ।वधाय मम पुत्राणामात्मनः सगणस्य च ॥ २६ ॥
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो ।एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः ॥ २७ ॥
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह ।विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन ॥ २८ ॥
« »