Click on words to see what they mean.

गान्धार्युवाच ।अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव ।पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥ १ ॥
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् ।स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥ २ ॥
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः ।अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥ ३ ॥
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः ।आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता ॥ ४ ॥
तमेषा हि समासाद्य भार्या भर्तारमन्तिके ।विराटदुहिता कृष्ण पाणिना परिमार्जति ॥ ५ ॥
तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी ।विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥ ६ ॥
काम्यरूपवती चैषा परिष्वजति भामिनी ।लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता ॥ ७ ॥
तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम् ।विमुच्य कवचं कृष्ण शरीरमभिवीक्षते ॥ ८ ॥
अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते ।अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ॥ ९ ॥
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ ।रूपेण च तवात्यर्थं शेते भुवि निपातितः ॥ १० ॥
अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः ।कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥ ११ ॥
मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ ।काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ॥ १२ ॥
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ।एवं विलपतीमार्तां न हि मामभिभाषसे ॥ १३ ॥
आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान् ।पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥ १४ ॥
तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना ।उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ।स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ॥ १५ ॥
कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः ।धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ॥ १६ ॥
द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः ।रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ॥ १७ ॥
बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् ।कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् ।त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥ १८ ॥
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत् ।वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥ १९ ॥
न राज्यलाभो विपुलः शत्रूणां वा पराभवः ।प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण ॥ २० ॥
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च ।क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥ २१ ॥
दुर्मरं पुनरप्राप्ते काले भवति केनचित् ।यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥ २२ ॥
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा ।पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥ २३ ॥
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि ।परमेण च रूपेण गिरा च स्मितपूर्वया ॥ २४ ॥
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् ।सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे ॥ २५ ॥
एतावानिह संवासो विहितस्ते मया सह ।षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥ २६ ॥
इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम् ।उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः ॥ २७ ॥
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् ।विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥ २८ ॥
द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम् ।विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥ २९ ॥
वितुद्यमानं विहगैर्विराटमसितेक्षणाः ।न शक्नुवन्ति विवशा निवर्तयितुमातुराः ॥ ३० ॥
आसामातपतप्तानामायासेन च योषिताम् ।श्रमेण च विवर्णानां रूपाणां विगतं वपुः ॥ ३१ ॥
उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् ।शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् ।आयोधनशिरोमध्ये शयानं पश्य माधव ॥ ३२ ॥
« »