Click on words to see what they mean.

गान्धार्युवाच ।पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्लमान् ।गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥ १ ॥
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः ।हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ॥ २ ॥
प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः ।आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुंधराम् ॥ ३ ॥
गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा ।शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ॥ ४ ॥
एषान्या त्वनवद्याङ्गी करसंमितमध्यमा ।घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता ॥ ५ ॥
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् ।राजपुत्रीं महाबाहो मनो न व्युपशाम्यति ॥ ६ ॥
भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि ।दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् ॥ ७ ॥
मध्यमानां तु नारीणां वृद्धानां चापराजित ।आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ॥ ८ ॥
रथनीडानि देहांश्च हतानां गजवाजिनाम् ।आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल ॥ ९ ॥
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् ।स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥ १० ॥
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ ।एताभिरनवद्याभिर्मया चैवाल्पमेधया ॥ ११ ॥
तदिदं धर्मराजेन यातितं नो जनार्दन ।न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥ १२ ॥
प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः ।कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः ॥ १३ ॥
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः ।सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥ १४ ॥
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् ।अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् ॥ १५ ॥
ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् ।मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ॥ १६ ॥
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान् ।रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥ १७ ॥
शीर्षत्राणानि चैतानि पुत्राणां मे महीतले ।पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥ १८ ॥
एष दुःशासनः शेते शूरेणामित्रघातिना ।पीतशोणितसर्वाङ्गो भीमसेनेन पातितः ॥ १९ ॥
गदया वीरघातिन्या पश्य माधव मे सुतम् ।द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च ॥ २० ॥
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता ।प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥ २१ ॥
सहैव सहदेवेन नकुलेनार्जुनेन च ।दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ॥ २२ ॥
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् ।मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय ॥ २३ ॥
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् ।क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः ॥ २४ ॥
न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् ।वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥ २५ ॥
तानेष रभसः क्रूरो वाक्शल्यानवधारयन् ।उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥ २६ ॥
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ ।निहतो भीमसेनेन सिंहेनेव महर्षभः ॥ २७ ॥
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः ।दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥ २८ ॥
« »