Click on words to see what they mean.

वैशंपायन उवाच ।तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् ।गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥ १ ॥
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः ।आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥ २ ॥
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः ।शक्यः केनचिदुद्यन्तुमतो विषममाचरम् ॥ ३ ॥
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् ।मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया ॥ ४ ॥
राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् ।भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥ ५ ॥
सुयोधनमसंगृह्य न शक्या भूः ससागरा ।केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥ ६ ॥
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् ।द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ॥ ७ ॥
तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः ।धर्मराजाज्ञया चैव स्थिताः स्म समये तदा ॥ ८ ॥
वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् ।क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥ ९ ॥
वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे ।राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः ॥ १० ॥
गान्धार्युवाच ।न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् ।कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥ ११ ॥
हताश्वे नकुले यत्तद्वृषसेनेन भारत ।अपिबः शोणितं संख्ये दुःशासनशरीरजम् ॥ १२ ॥
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् ।क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर ॥ १३ ॥
भीमसेन उवाच ।अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् ।यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥ १४ ॥
रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः ।वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ ॥ १५ ॥
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे ।भ्रातॄणां संप्रहृष्टानां त्रासः संजनितो मया ॥ १६ ॥
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते ।क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते ॥ १७ ॥
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः ।प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥ १८ ॥
न मामर्हसि गान्धारि दोषेण परिशङ्कितुम् ।अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु ॥ १९ ॥
गान्धार्युवाच ।वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः ।कस्मान्न शेषयः कंचिद्येनाल्पमपराधितम् ॥ २० ॥
संतानमावयोस्तात वृद्धयोर्हृतराज्ययोः ।कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता ॥ २१ ॥
शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि ।न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः ॥ २२ ॥
« »