Click on words to see what they mean.

वैशंपायन उवाच ।क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् ।शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ॥ १ ॥
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् ।अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ॥ २ ॥
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् ।गतः सानुचरो राजञ्शक्रलोकं महीपतिः ॥ ३ ॥
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः ।सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ॥ ४ ॥
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा ।गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ ५ ॥
अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् ।वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ॥ ६ ॥
ध्रुवं संप्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् ।भास्वरं देहमास्थाय विहरन्त्यमरा इव ॥ ७ ॥
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः ।शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ॥ ८ ॥
एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् ।शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि ॥ ९ ॥
न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः ।शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ॥ १० ॥
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् ।सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् ॥ ११ ॥
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः ।द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ॥ १२ ॥
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते ।प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः ॥ १३ ॥
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः ।अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ॥ १४ ॥
निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः ।निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि ॥ १५ ॥
पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे ।अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ॥ १६ ॥
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् ।निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् ॥ १७ ॥
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् ।कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत ॥ १८ ॥
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् ।गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन् ॥ १९ ॥
अपक्रम्य तु ते राजन्सर्व एव महारथाः ।आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः ॥ २० ॥
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा ।स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ॥ २१ ॥
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् ।भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ॥ २२ ॥
समेत्य वीरा राजानं तदा त्वनुदिते रवौ ।विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः ॥ २३ ॥
« »