Click on words to see what they mean.

संजय उवाच ।स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते ।अवतीर्य रथोपस्थाद्दध्यौ संप्रयतः स्थितः ॥ १ ॥
द्रौणिरुवाच ।उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् ।गिरिशं वरदं देवं भवं भावनमव्ययम् ॥ २ ॥
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् ।विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ ३ ॥
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् ।खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥ ४ ॥
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा ।सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥ ५ ॥
स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम् ।विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् ॥ ६ ॥
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च ।व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ॥ ७ ॥
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् ।गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ॥ ८ ॥
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् ।तनुवाससमत्युग्रमुमाभूषणतत्परम् ॥ ९ ॥
परं परेभ्यः परमं परं यस्मान्न विद्यते ।इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ॥ १० ॥
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् ।प्रपद्ये शरणं देवं परमेण समाधिना ॥ ११ ॥
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् ।सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥ १२ ॥
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः ।पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ॥ १३ ॥
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत ।द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् ॥ १४ ॥
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः ।द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ॥ १५ ॥
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः ।ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ॥ १६ ॥
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च ।महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ॥ १७ ॥
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत ।कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ॥ १८ ॥
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च ।हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ॥ १९ ॥
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च ।पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ॥ २० ॥
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत ।तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ॥ २१ ॥
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च ।मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥ २२ ॥
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च ।शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ॥ २३ ॥
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः ।चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥ २४ ॥
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः ।उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलंकृताः ॥ २५ ॥
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः ।माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥ २६ ॥
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ॥ २७ ॥
पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः ।सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ॥ २८ ॥
महापाशोद्यतकरास्तथा लगुडपाणयः ।स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः ।महासर्पाङ्गदधराश्चित्राभरणधारिणः ॥ २९ ॥
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः ।नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ॥ ३० ॥
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् ।अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥ ३१ ॥
गायमानास्तथैवान्ये नृत्यमानास्तथापरे ।लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः ॥ ३२ ॥
धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः ।मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥ ३३ ॥
सुभीमा घोररूपाश्च शूलपट्टिशपाणयः ।नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ॥ ३४ ॥
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा ।हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥ ३५ ॥
पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः ।चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ॥ ३६ ॥
अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः ।विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ॥ ३७ ॥
महार्हनानामुकुटा मुण्डाश्च जटिलाः परे ।सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ॥ ३८ ॥
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् ।ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ॥ ३९ ॥
कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः ।नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥ ४० ॥
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् ।येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ॥ ४१ ॥
मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः ।मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥ ४२ ॥
पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा ।चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ॥ ४३ ॥
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च ।ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥ ४४ ॥
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः ।सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥ ४५ ॥
नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः ।संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ॥ ४६ ॥
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः ।विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ॥ ४७ ॥
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः ।भीमोग्रपरिघालातशूलपट्टिशपाणयः ।घोररूपाः समाजग्मुर्भूतसंघाः समन्ततः ॥ ४८ ॥
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् ।तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः ॥ ४९ ॥
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् ।स्वयमेवात्मनात्मानमुपहारमुपाहरत् ॥ ५० ॥
धनूंषि समिधस्तत्र पवित्राणि शिताः शराः ।हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥ ५१ ॥
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् ।उपहारं महामन्युरथात्मानमुपाहरत् ॥ ५२ ॥
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् ।अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥ ५३ ॥
इममात्मानमद्याहं जातमाङ्गिरसे कुले ।अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ॥ ५४ ॥
भवद्भक्त्या महादेव परमेण समाधिना ।अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः ॥ ५५ ॥
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै ।गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति ॥ ५६ ॥
सर्वभूताशय विभो हविर्भूतमुपस्थितम् ।प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥ ५७ ॥
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् ।संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् ॥ ५८ ॥
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् ।अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ॥ ५९ ॥
सत्यशौचार्जवत्यागैस्तपसा नियमेन च ।क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ॥ ६० ॥
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा ।तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥ ६१ ॥
कुर्वता तस्य संमानं त्वां च जिज्ञासता मया ।पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ॥ ६२ ॥
कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया ।अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥ ६३ ॥
एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् ।आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ॥ ६४ ॥
अथाविष्टो भगवता भूयो जज्वाल तेजसा ।वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ॥ ६५ ॥
तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् ।अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् ॥ ६६ ॥
« »