Click on words to see what they mean.

कृप उवाच ।दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत ।न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥ १ ॥
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ ।अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥ २ ॥
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः ।परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥ ३ ॥
आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे ।विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥ ४ ॥
शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् ।चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥ ५ ॥
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद ।समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥ ६ ॥
न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् ।जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥ ७ ॥
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा ।को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥ ८ ॥
ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः ।प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥ ९ ॥
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः ।सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः ॥ १० ॥
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् ।प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ।विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ॥ ११ ॥
अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम ।अनुयास्याव सहितौ धन्विनौ परतापिनौ ।रथिनं त्वरया यान्तं रथावास्थाय दंशितौ ॥ १२ ॥
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे ।ततः कर्तासि शत्रूणां युध्यतां कदनं महत् ॥ १३ ॥
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि ।विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥ १४ ॥
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् ।दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥ १५ ॥
मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा ।न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥ १६ ॥
न चाहं समरे तात कृतवर्मा तथैव च ।अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् ॥ १७ ॥
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह ।निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥ १८ ॥
सर्वोपायैः सहायास्ते प्रभाते वयमेव हि ।सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥ १९ ॥
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः ।अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ॥ २० ॥
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च ।अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥ २१ ॥
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् ।यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ॥ २२ ॥
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् ।हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ॥ २३ ॥
यथा च निहतः पापैः पिता मम विशेषतः ।प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥ २४ ॥
कथं हि मादृशो लोके मुहूर्तमपि जीवति ।द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥ २५ ॥
दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे ।स मे पितृवधाद्वध्यः पाञ्चाला ये च संगताः ॥ २६ ॥
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः ।स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥ २७ ॥
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् ।नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥ २८ ॥
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः ।शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ।एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥ २९ ॥
वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् ।अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल ॥ ३० ॥
न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथंचन ।न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् ।इति मे निश्चिता बुद्धिरेषा साधुमता च मे ॥ ३१ ॥
वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः ।पाण्डवानां च विजयो हृदयं दहतीव मे ॥ ३२ ॥
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके ।ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥ ३३ ॥
« »