Click on words to see what they mean.

वैशंपायन उवाच ।इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः ।द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत ॥ १ ॥
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते ।द्रोणोपदिष्टं तस्यायं कालः संप्रति पाण्डव ॥ २ ॥
भ्रातॄणामात्मनश्चैव परित्राणाय भारत ।विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ॥ ३ ॥
केशवेनैवमुक्तस्तु पाण्डवः परवीरहा ।अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ॥ ४ ॥
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने ।भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परंतपः ॥ ५ ॥
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः ।उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ॥ ६ ॥
ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना ।प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम् ॥ ७ ॥
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः ।प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ॥ ८ ॥
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः ।महद्भयं च भूतानां सर्वेषां समजायत ॥ ९ ॥
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् ।चचाल च मही कृत्स्ना सपर्वतवनद्रुमा ॥ १० ॥
ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते ।महर्षी सहितौ तत्र दर्शयामासतुस्तदा ॥ ११ ॥
नारदः स च धर्मात्मा भरतानां पितामहः ।उभौ शमयितुं वीरौ भारद्वाजधनंजयौ ॥ १२ ॥
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ ।दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ ॥ १३ ॥
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ ।आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ॥ १४ ॥
प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ ।अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ॥ १५ ॥
ऋषी ऊचतुः ।नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः ।नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथंचन ॥ १६ ॥
« »