Click on words to see what they mean.

वैशंपायन उवाच ।इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः ।महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥ १ ॥
सोऽश्वमेधसहस्रेण वाजपेयशतेन च ।तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥ २ ॥
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः ।तत्र राजर्षयो आसन्स च राजा महाभिषः ॥ ३ ॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् ।तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥ ४ ॥
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा ।महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥ ५ ॥
अपध्यातो भगवता ब्रह्मणा स महाभिषः ।उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥ ६ ॥
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् ।प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥ ७ ॥
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् ।तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥ ८ ॥
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः ।ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥ ९ ॥
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा ।किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥ १० ॥
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि ।अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥ ११ ॥
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् ।संध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥ १२ ॥
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह ।न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥ १३ ॥
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि ।न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥ १४ ॥
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् ।मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥ १५ ॥
वसव ऊचुः ।प्रतीपस्य सुतो राजा शंतनुर्नाम धार्मिकः ।भविता मानुषे लोके स नः कर्ता भविष्यति ॥ १६ ॥
गङ्गोवाच ।ममाप्येवं मतं देवा यथावदत मानघाः ।प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम् ॥ १७ ॥
वसव ऊचुः ।जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि ।यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥ १८ ॥
गङ्गोवाच ।एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् ।नास्य मोघः संगमः स्यात्पुत्रहेतोर्मया सह ॥ १९ ॥
वसव ऊचुः ।तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् ।तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥ २० ॥
न संपत्स्यति मर्त्येषु पुनस्तस्य तु संततिः ।तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥ २१ ॥
वैशंपायन उवाच ।एवं ते समयं कृत्वा गङ्गया वसवः सह ।जग्मुः प्रहृष्टमनसो यथासंकल्पमञ्जसा ॥ २२ ॥
« »