Click on words to see what they mean.

वैशंपायन उवाच ।पौरवेणाथ वयसा ययातिर्नहुषात्मजः ।प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ॥ १ ॥
यथाकामं यथोत्साहं यथाकालं यथासुखम् ।धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥ २ ॥
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि ।दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ ३ ॥
अतिथीनन्नपानैश्च विशश्च परिपालनैः ।आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ॥ ४ ॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ।ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ ५ ॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः ।अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ ६ ॥
स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः ।कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ ७ ॥
परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ ८ ॥
यथाकामं यथोत्साहं यथाकालमरिंदम ।सेविता विषयाः पुत्र यौवनेन मया तव ॥ ९ ॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् ।राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥ १० ॥
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा ।यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥ ११ ॥
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ।ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ १२ ॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥ १३ ॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥ १४ ॥
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।एतत्संबोधयामस्त्वां धर्मं त्वमनुपालय ॥ १५ ॥
ययातिरुवाच ।ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन ॥ १६ ॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥ १७ ॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ १८ ॥
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ।द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥ १९ ॥
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः ।कनीयान्मम दायादो जरा येन धृता मम ।मम कामः स च कृतः पूरुणा पुत्ररूपिणा ॥ २० ॥
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ।भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥ २१ ॥
प्रकृतय ऊचुः ।यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ।सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥ २२ ॥
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ।वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ २३ ॥
वैशंपायन उवाच ।पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ॥ २४ ॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥ २५ ॥
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः ।द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥ २६ ॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ।इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥ २७ ॥
« »