Click on words to see what they mean.

वैशंपायन उवाच ।समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा ।प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥ १ ॥
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च ।भ्राजसे विद्यया चैव तपसा च दमेन च ॥ २ ॥
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः ।तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥ ३ ॥
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन ।व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥ ४ ॥
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि ।गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥ ५ ॥
कच उवाच ।पूज्यो मान्यश्च भगवान्यथा तव पिता मम ।तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥ ६ ॥
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः ।त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ ७ ॥
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव ।देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥ ८ ॥
देवयान्युवाच ।गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः ।तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥ ९ ॥
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः ।तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥ १० ॥
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् ।न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥ ११ ॥
कच उवाच ।अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते ।प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥ १२ ॥
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥ १३ ॥
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने ।सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥ १४ ॥
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि ।अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ।अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥ १५ ॥
देवयान्युवाच ।यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः ।ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥ १६ ॥
कच उवाच ।गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः ।गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥ १७ ॥
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया ।शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥ १८ ॥
तस्माद्भवत्या यः कामो न तथा स भविष्यति ।ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥ १९ ॥
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा ।अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥ २० ॥
वैशंपायन उवाच ।एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा ।त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥ २१ ॥
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः ।बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥ २२ ॥
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् ।न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥ २३ ॥
« »