Click on words to see what they mean.

शकुन्तलोवाच ।राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि ।आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ १ ॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥ २ ॥
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् ।आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥ ३ ॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥ ४ ॥
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ ।निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥ ५ ॥
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् ।मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥ ६ ॥
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते ।तदेतरं विजानाति आत्मानं नेतरं जनम् ॥ ७ ॥
अतीव रूपसंपन्नो न किंचिदवमन्यते ।अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥ ८ ॥
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥ ९ ॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥ १० ॥
अन्यान्परिवदन्साधुर्यथा हि परितप्यते ।तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥ ११ ॥
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् ।एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥ १२ ॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥ १३ ॥
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥ १४ ॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥ १५ ॥
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते ।तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥ १६ ॥
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ।उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत् ॥ १७ ॥
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् ।कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥ १८ ॥
धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः ।त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥ १९ ॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।आत्मानं सत्यधर्मौ च पालयानो महीपते ।नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥ २० ॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ २१ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ २२ ॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥ २३ ॥
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् ।न हि तीव्रतरं किंचिदनृतादिह विद्यते ॥ २४ ॥
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः ।मा त्याक्षीः समयं राजन्सत्यं संगतमस्तु ते ॥ २५ ॥
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् ।आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम् ॥ २६ ॥
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् ।चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥ २७ ॥
वैशंपायन उवाच ।एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला ।अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ।ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥ २८ ॥
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः ।भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ २९ ॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ ३० ॥
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् ।तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥ ३१ ॥
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् ।शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥ ३२ ॥
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि ।तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥ ३३ ॥
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् ।पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम् ॥ ३४ ॥
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् ।अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥ ३५ ॥
यद्यहं वचनादेव गृह्णीयामिममात्मजम् ।भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥ ३६ ॥
तं विशोध्य तदा राजा देवदूतेन भारत ।हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥ ३७ ॥
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे ।सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ।स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥ ३८ ॥
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः ।अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥ ३९ ॥
कृतो लोकपरोक्षोऽयं संबन्धो वै त्वया सह ।तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥ ४० ॥
मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम् ।पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥ ४१ ॥
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये ।प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥ ४२ ॥
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् ।वासोभिरन्नपानैश्च पूजयामास भारत ॥ ४३ ॥
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा ।भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥ ४४ ॥
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः ।भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥ ४५ ॥
स विजित्य महीपालांश्चकार वशवर्तिनः ।चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥ ४६ ॥
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् ।ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥ ४७ ॥
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् ।श्रीमान्गोविततं नाम वाजिमेधमवाप सः ।यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥ ४८ ॥
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।अपरे ये च पूर्वे च भारता इति विश्रुताः ॥ ४९ ॥
भरतस्यान्ववाये हि देवकल्पा महौजसः ।बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥ ५० ॥
येषामपरिमेयानि नामधेयानि सर्वशः ।तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ।महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥ ५१ ॥
« »