Click on words to see what they mean.

जनमेजय उवाच ।देवानां दानवानां च यक्षाणामथ रक्षसाम् ।अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ॥ १ ॥
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् ।जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥ २ ॥
वैशंपायन उवाच ।मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः ।प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥ ३ ॥
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः ।जरासंध इति ख्यातः स आसीन्मनुजर्षभः ॥ ४ ॥
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः ।स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥ ५ ॥
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः ।स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः ॥ ६ ॥
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः ।धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥ ७ ॥
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः ।द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥ ८ ॥
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः ।भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥ ९ ॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् ।तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥ १० ॥
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः ।केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥ ११ ॥
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् ।अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ १२ ॥
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः ।उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥ १३ ॥
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ।अशोको नाम राजासीन्महावीर्यपराक्रमः ॥ १४ ॥
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ।दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥ १५ ॥
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः ।दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ १६ ॥
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः ।स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥ १७ ॥
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः ।रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ १८ ॥
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः ।बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥ १९ ॥
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ।सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥ २० ॥
इसृपा नाम यस्तेषामसुराणां बलाधिकः ।पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥ २१ ॥
एकचक्र इति ख्यात आसीद्यस्तु महासुरः ।प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥ २२ ॥
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ।चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥ २३ ॥
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः ।सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥ २४ ॥
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ।बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥ २५ ॥
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः ।मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥ २६ ॥
निकुम्भस्त्वजितः संख्ये महामतिरजायत ।भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥ २७ ॥
शरभो नाम यस्तेषां दैतेयानां महासुरः ।पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥ २८ ॥
द्वितीयः शलभस्तेषामसुराणां बभूव यः ।प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥ २९ ॥
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ।ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥ ३० ॥
मृतपा इति विख्यातो य आसीदसुरोत्तमः ।पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥ ३१ ॥
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ ३२ ॥
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः ।स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥ ३३ ॥
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ।कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥ ३४ ॥
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ।शुनको नाम राजर्षिः स बभूव नराधिपः ॥ ३५ ॥
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ।जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥ ३६ ॥
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः ।काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥ ३७ ॥
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् ।क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥ ३८ ॥
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः ।विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥ ३९ ॥
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः ।पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥ ४० ॥
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः ।पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥ ४१ ॥
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः ।मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥ ४२ ॥
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥ ४३ ॥
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः ।दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥ ४४ ॥
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः ।जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ ४५ ॥
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः ।अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥ ४६ ॥
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः ।अपराजित इत्येव स बभूव नराधिपः ॥ ४७ ॥
तृतीयस्तु महाराज महाबाहुर्महासुरः ।निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥ ४८ ॥
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः ।श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ४९ ॥
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः ।महौजा इति विख्यातो बभूवेह परंतपः ॥ ५० ॥
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः ।अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ५१ ॥
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् ।विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥ ५२ ॥
बृहन्नामाष्टमस्तेषां कालेयानां परंतपः ।बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ॥ ५३ ॥
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः ।ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥ ५४ ॥
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा ।सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥ ५५ ॥
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः ।वीरधामा च कौरव्य भूमिपालश्च नामतः ॥ ५६ ॥
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः ।रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥ ५७ ॥
आषाढो वायुवेगश्च भूरितेजास्तथैव च ।एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥ ५८ ॥
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च ।श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥ ५९ ॥
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः ।मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥ ६० ॥
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ ।जातः पुरा महाराज महाकीर्तिर्महाबलः ॥ ६१ ॥
यस्त्वासीद्देवको नाम देवराजसमद्युतिः ।स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥ ६२ ॥
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत ।अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥ ६३ ॥
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः ।बृहत्कीर्तिर्महातेजाः संजज्ञे मनुजेष्विह ॥ ६४ ॥
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः ।वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ ६५ ॥
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत ।एकत्वमुपपन्नानां जज्ञे शूरः परंतपः ॥ ६६ ॥
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः ।वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥ ६७ ॥
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शंतनोः सुताः ।वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥ ६८ ॥
तेषामवरजो भीष्मः कुरूणामभयंकरः ।मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयंकरः ॥ ६९ ॥
जामदग्न्येन रामेण यः स सर्वविदां वरः ।अयुध्यत महातेजा भार्गवेण महात्मना ॥ ७० ॥
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ ।रुद्राणां तं गणाद्विद्धि संभूतमतिपौरुषम् ॥ ७१ ॥
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः ।द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् ॥ ७२ ॥
सात्यकिः सत्यसंधस्तु योऽसौ वृष्णिकुलोद्वहः ।पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥ ७३ ॥
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् ।मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥ ७४ ॥
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् ।जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥ ७५ ॥
मरुतां तु गणाद्विद्धि संजातमरिमर्दनम् ।विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥ ७६ ॥
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः ।स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥ ७७ ॥
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि ।दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ।मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥ ७८ ॥
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् ।विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥ ७९ ॥
कलेरंशात्तु संजज्ञे भुवि दुर्योधनो नृपः ।दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥ ८० ॥
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः ।यः सर्वां घातयामास पृथिवीं पुरुषाधमः ।येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥ ८१ ॥
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह ।शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥ ८२ ॥
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः ।दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥ ८३ ॥
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् ।भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥ ८४ ॥
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ।नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥ ८५ ॥
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् ।अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥ ८६ ॥
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् ।शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥ ८७ ॥
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ ।विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥ ८८ ॥
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः ।दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥ ८९ ॥
यस्तु नारायणो नाम देवदेवः सनातनः ।तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥ ९० ॥
शेषस्यांशस्तु नागस्य बलदेवो महाबलः ।सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥ ९१ ॥
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् ।जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥ ९२ ॥
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः ।तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥ ९३ ॥
तानि षोडश देवीनां सहस्राणि नराधिप ।बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥ ९४ ॥
श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले ।द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥ ९५ ॥
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी ।पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥ ९६ ॥
सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा ।पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥ ९७ ॥
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते ।कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥ ९८ ॥
इति देवासुराणां ते गन्धर्वाप्सरसां तथा ।अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥ ९९ ॥
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः ।महात्मानो यदूनां च ये जाता विपुले कुले ॥ १०० ॥
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् ।इदमंशावतरणं श्रोतव्यमनसूयता ॥ १०१ ॥
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ।प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ १०२ ॥
« »