Click on words to see what they mean.

वैशंपायन उवाच ।ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥ १ ॥
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः ।अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः ॥ २ ॥
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः ।स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥ ३ ॥
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥ ४ ॥
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः ।बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥ ५ ॥
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप ।सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥ ६ ॥
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा ।पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥ ७ ॥
क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः ।विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥ ८ ॥
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ।ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥ ९ ॥
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः ।तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥ १० ॥
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥ ११ ॥
ददौ स दश धर्माय सप्तविंशतिमिन्दवे ।दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥ १२ ॥
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे ।कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ १३ ॥
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश ।द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥ १४ ॥
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः ।कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ।सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥ १५ ॥
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः ।तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥ १६ ॥
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः ।प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥ १७ ॥
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा ।चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥ १८ ॥
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः ।प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥ १९ ॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ २० ॥
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते ।मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥ २१ ॥
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः ।अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥ २२ ॥
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः ।कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥ २३ ॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः ।अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ २४ ॥
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ।द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ २५ ॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ।प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥ २६ ॥
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः ।कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥ २७ ॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।यो दिव्यानि विमानानि देवतानां चकार ह ॥ २८ ॥
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥ २९ ॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः ।निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥ ३० ॥
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः ।शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥ ३१ ॥
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना ।नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥ ३२ ॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः ।जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥ ३३ ॥
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी ।असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥ ३४ ॥
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप ।तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥ ३५ ॥
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव ।अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥ ३६ ॥
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा ।वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥ ३७ ॥
वैनतेयस्तु गरुडो बलवानरुणस्तथा ।बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥ ३८ ॥
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् ।एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ।यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥ ३९ ॥
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः ।भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥ ४० ॥
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये ।स्वयंभुवा नियुक्तः सन्भुवनं परिधावति ॥ ४१ ॥
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः ।सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥ ४२ ॥
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे ।अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥ ४३ ॥
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् ।यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥ ४४ ॥
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः ।और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ।महातपा महातेजा बाल एव गुणैर्युतः ॥ ४५ ॥
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् ।जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥ ४६ ॥
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः ।सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥ ४७ ॥
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ।तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥ ४८ ॥
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् ।लोके धाता विधाता च यौ स्थितौ मनुना सह ॥ ४९ ॥
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा ।तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥ ५० ॥
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत ।तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥ ५१ ॥
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् ।अधर्मस्तत्र संजातः सर्वभूतविनाशनः ॥ ५२ ॥
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः ।घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ।भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥ ५३ ॥
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् ।ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥ ५४ ॥
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत ।भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥ ५५ ॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ।चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥ ५६ ॥
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी ।कल्याणगुणसंपन्ना सर्वलक्षणपूजिता ॥ ५७ ॥
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसंभवाः ।मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥ ५८ ॥
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च ।सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम् ॥ ५९ ॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज ।ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥ ६० ॥
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् ।ऐरावतः सुतस्तस्या देवनागो महागजः ॥ ६१ ॥
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः ।गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥ ६२ ॥
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत ।द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥ ६३ ॥
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप ।दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥ ६४ ॥
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत ।रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ।रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥ ६५ ॥
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् ।सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ।अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥ ६६ ॥
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ।संपातिं जनयामास तथैव च जटायुषम् ।द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥ ६७ ॥
इत्येष सर्वभूतानां महतां मनुजाधिप ।प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥ ६८ ॥
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः ।सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥ ६९ ॥
« »