Click on words to see what they mean.

जनमेजय उवाच ।य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः ।सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥ १ ॥
यदर्थमिह संभूता देवकल्पा महारथाः ।भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥ २ ॥
वैशंपायन उवाच ।रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् ।तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ॥ ३ ॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा ।जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥ ४ ॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सति ।ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥ ५ ॥
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः ।ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥ ६ ॥
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः ।ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ।कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥ ७ ॥
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः ।जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ।चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥ ८ ॥
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा ।तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ।ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥ ९ ॥
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ।ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ।आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥ १० ॥
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् ।अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ॥ ११ ॥
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम् ।ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥ १२ ॥
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः ।दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥ १३ ॥
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः ।स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥ १४ ॥
न बाल एव म्रियते तदा कश्चिन्नराधिप ।न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥ १५ ॥
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ ।इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥ १६ ॥
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः ।साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥ १७ ॥
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप ।न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥ १८ ॥
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह ।न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥ १९ ॥
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ।न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥ २० ॥
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः ।धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥ २१ ॥
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप ।एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥ २२ ॥
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ ।फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥ २३ ॥
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप ।आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥ २४ ॥
ततः समुदिते लोके मानुषे भरतर्षभ ।असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव ॥ २५ ॥
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ।ऐश्वर्याद्भ्रंशिताश्चापि संबभूवुः क्षिताविह ॥ २६ ॥
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः ।जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥ २७ ॥
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च ।क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥ २८ ॥
जातैरिह महीपाल जायमानैश्च तैर्मही ।न शशाकात्मनात्मानमियं धारयितुं धरा ॥ २९ ॥
अथ जाता महीपालाः केचिद्बलसमन्विताः ।दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥ ३० ॥
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् ।इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥ ३१ ॥
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् ।अन्यानि चैव भूतानि पीडयामासुरोजसा ॥ ३२ ॥
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते ।विचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥ ३३ ॥
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः ।अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥ ३४ ॥
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः ।पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥ ३५ ॥
न हीमां पवनो राजन्न नागा न नगा महीम् ।तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥ ३६ ॥
ततो मही महीपाल भारार्ता भयपीडिता ।जगाम शरणं देवं सर्वभूतपितामहम् ॥ ३७ ॥
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः ।ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥ ३८ ॥
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः ।वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥ ३९ ॥
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी ।संनिधौ लोकपालानां सर्वेषामेव भारत ॥ ४० ॥
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः ।पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥ ४१ ॥
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत ।सुरासुराणां लोकानामशेषेण मनोगतम् ॥ ४२ ॥
तामुवाच महाराज भूमिं भूमिपतिर्विभुः ।प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः ॥ ४३ ॥
यदर्थमसि संप्राप्ता मत्सकाशं वसुंधरे ।तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ॥ ४४ ॥
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च ।आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥ ४५ ॥
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् ।अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥ ४६ ॥
तथैव च समानीय गन्धर्वाप्सरसां गणान् ।उवाच भगवान्सर्वानिदं वचनमुत्तमम् ।स्वैरंशैः संप्रसूयध्वं यथेष्टं मानुषेष्विति ॥ ४७ ॥
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः ।तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥ ४८ ॥
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः ।नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥ ४९ ॥
यः स चक्रगदापाणिः पीतवासासितप्रभः ।पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥ ५० ॥
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् ।अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥ ५१ ॥
« »